SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ विरलालीपनकोसी सिंहासमियदे ।। र लोकानुसार कार्यः कषिदेकर कपिवयम् ।। ॥इति पत्रकोशः॥१२॥ व्यावर्तिताख्यं करणं कृत्वा वा परिवर्तितम् । यत्राङ्गुल्या करतले पार्श्वस्थाः सोऽलपल्लकः ॥ अयमेवालपमः स्यात् परिवर्तितमाश्रितः। अन्तायुक्तमिथ्योक्तो कस्य त्वमिति वादने । खापराषप्रोञ्छने च स्त्रीभिर्नास्तीतिवावने ॥ ॥ इत्यलपल्लवः ॥ १३॥ 10- 'खटकामुखहस्तस्य यस्मिन्नूलप्रसारिता। तर्जनी दृश्यते सोऽयं हस्तः सूचीमुखो भवेत् ॥ . एकत्वे सरलोभं स्थानासास्थाश्वासवीक्षणे। अमन्ती वलयाकारस्तू; स्थावकसूचने ॥. आयान्ती शीघ्रमूर्वाधः सौदामिन्यामियं भवेत् । 181 कुलालचक्राभिनये अमन्ती स्थावधोमुखी ॥ रथचक्राभिनयने मामयेन्निजपार्श्वतः। साधुवादे ध्वजे चापि चलामूवी च दर्शयेत् ॥ कर्णावतंसे कर्णान्तं नयेदीपत् प्रकम्पिताम् । स्तवकाभिनये किश्चित् कुचिता स्यात् प्रसारिता 20 कुटिलायां गतौ कार्या मण्डलाकारधारिणी। अमे त्वत्यन्तमसकृत् पाचोत्पार्थान्तरं व्रजेत् ।। चलत्किशलये दीपशिखायामपि चेष्यते । नक्षत्रायवलोके च सरलोयमुला भवेत् ॥ भ्रमन्ती मण्डलाकारं पतने तु पतत्यधः। 28 सिंहादिदंष्ट्राभिमये स्वोष्ठप्रान्तगतावुभौ ॥ किञ्चित् पार्श्वनती कार्यों करो सूचीमुखी सदा। ... संयोगे पार्श्वसंयुक्ते 'तर्जन्योऽधस्तले मते ॥ ५९१ बियोजिते वियोगे तु कलहे स्वस्तिकीकृते । कर्णकण्डूयनेऽनिष्टश्रवणे श्रवणोपगा॥ ___VBO षटका । 2 ABO कुचिता। 3 ABO सेप्यते । 4 ABO कायो। 5 ABO वको अधस्तले सं. २. अ. ७. श्लो. १५१।। -
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy