SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ o" 15 आफ्रिकनृत्यक्रमः] नृ० र० को०-उल्लास १, परीक्षण १ 'संस्मृतो नृत्यशब्देनाङ्गिकोऽप्यत्राभिधीयते। लक्षणां वृत्तिमाश्रित्य नाव्यशब्दोऽपि वर्तते ।। ४४४ नृत्याभिधेऽङ्गाभिनये 'प्रोक्तं पूर्वमिदं मया। नृतेः क्यप्प्रत्यये नृत्यशब्दः कर्मविवक्षया ॥ ४४५ भावोपसर्जनो यत्र रसो मुख्यः प्रकाशते । तनाव्यपूर्वकं नृत्यं मार्गनृत्यं तदुच्यते॥ रसोपसर्जनीभूतो यत्र भावः प्रकाशते। मार्गो भावाभिधस्तस्मान्मृग्यतेऽत्र रसो यतः॥ नाव्यमार्गोपाधिभिन्नं द्विधा नृत्यमुदीरितम् । . नृतेः क्तप्रत्यये रूपं देशीनृत्तमिहोदितम् ॥ ..... ४४८10 नन्वत्र प्रत्ययैकार्थे मार्गदेशीति का भिदा। उच्यतेऽत्र तदैक्येऽपि यो यत्र विनियुज्यते ॥ ४४९ विवक्षावशतो ब्रूते स तमर्थमिति स्थितम् । पङ्कजत्वे समानेऽपि लोके पझे तदीरितम् ॥ विवक्षा चात्र शोभायां हस्ते हस्तैकदेशवत् । नृत्ये नृत्यैकदेशेऽपि नृत्यशब्दाद् द्वयोर्ग्रहः॥ . नाव्यधर्म(?मी)लोकधर्मीत्येवं रूपविशेषणात् । इति कर्तव्यता तस्य द्विविधा परिकीर्तिता ॥ नाव्यधर्मी द्विधा तत्र शुद्धां नाव्योपयोगिनीम् । आश्रित्य कैशिकीवृत्तिं करोत्यावेष्टितादिभिः॥ ४५३ 20 चतुर्भिः करणैः शोभा प्रथमा सा भवेदियम्। ... अंशेनैवोपजीवन्ती 'लोकमत्या प्रवर्तते ॥ .. ..... ४५४ चार्यापविद्धया हस्तेनार्धचन्द्रेण यो भवेत्। . . . . निःकाशने प्रयोगोऽत्र न शास्त्रादेव गम्यते ॥ न लोकादेककादेव तत्राज्ञानादनादरात्। . किं तु द्वितयसंसर्गादिक्षास्मिन् प्रजायते ॥ . लोकधर्मी द्विधा ज्ञेया चित्तवृत्त्यर्पिकैकिका। निर्वेदादेश्चित्तवृत्तानदृष्ट्यादयो यथा ॥ ४५७ अन्या स्याद्वाद्यवस्तूनां निरूपणपरायणा । बाघस्य कमलादेस्तु पद्मकोशादयो यथा ॥ नाट्यं मार्ग च देशीयमुत्तमं मध्यमं तथा । 1 50 संस्तो । 2 ARO शब्दापि । 3 ABO प्रोक्त । 4 ABO लोमकन्या । : 25 ४५८ 30
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy