________________
नुर6 को-उल्लास १, परीक्षण १ [आङ्गिकनुस्वक्रमः नियन्ते प्रेक्षकैश्च सत्यत्वेनान्तरालिकाः। रामादिकाभिनेयानां प्रतीतिप्रत्ययस्य च ॥ विरोधित्वसमत्वाभ्यां श्रुतत्वेनोपरञ्जिताः। नटज्ञानविरोधेन चैवं रूपद्वयस्य च ॥ . अनुसारेणानुगाम्य रूपं भातीति सांप्रतम् । अत्र दुःखमदुःखेन सुखं चासुखितेन च ॥ नाभिनेतुं क्षमं तस्मादितयाभिस्युतेन च । द्रष्टव्यावश्रुरोमाञ्चाविति सात्त्विकनिर्णयः ।। अत्र प्रयत्ननिर्वर्ये समाने भाववर्गगे। अतिप्रसक्तिमुखेषु दोषरूपस्थितेषु च ॥ सात्त्विका आङ्गिकेष्वेव युज्यन्त इति सांप्रतम्। .. 'तस्मान्मुख्यावभिनयौ वागङ्गप्रभवी मतौ ॥ अर्थप्रतीत्युपायत्वाद्वाचिकोऽपि हि तद्गुणः ।
मुख्यत्वमाङ्गिकस्यैव यदारादुपकारकः॥ 16 वाचिकोऽपि भवेदर्थप्रतीतिद्वारतोऽस्य च ।
एवं नानामुनि मतोऽभिनयोऽत्र विवेचितः॥ चतुर्धा च त्रिधा द्वेधैका सत्येवमप्ययम् । चतुर्विधो भुवो भा लक्ष्यते लक्ष्मविन्मुदे ॥ शाखावृत्ताकुरोपाधिभेदात्तत्राङ्गिक स्त्रिधा। वर्तनाः करयोः शाखास्तत्र वैचित्र्यचित्रिताः॥ अङ्गोपाङ्ग चयैस्तत्र स्थानकैरुपबृंहितैः। करणैरङ्गहारैश्च निवृत्तं वृत्तमुच्यते ॥ अकुरोऽप्यङ्गव्यापारो दृष्टिप्राधान्यमाश्रितः। भूतवाक्याविषयश्चित्तवृत्त्यर्पणक्षमः ॥" स एव "सूचीसंज्ञः स्याद्राविवाक्यार्थसूचनात् । आरभटी सात्त्वती च कैशिकीति तिसृष्वपि ॥ शाखा चैवाङ्कुरो "वृत्तं वर्तन्तेन यथाक्रमात् । देशकालवयोवस्थावेषभूषणशक्तितः॥ भाव्यते तद्गतो भेदो भावकैरञ्जसा स्वतः। रसाभिव्यक्तिपर्यन्तो वृत्ति त्रितयवाचिकम् ॥ ४४३
1 ABO लिकः। 2 ABO शुत्वत्वे i 3 ABO नुगाम्ये। 4 ABO °न्मुखाव' । 5 ABO मते। 6 ABO द्वेधौकधा। 7 B0 कत्रिधा। 8 B0 कयैस्तत्र । 9 80 निवृत्त । 10 B0 'पणास | 11 AB0 सूचात् । 12 ABC नृत्यं । 13 B0 तृतयवाचिकम् ।