________________
हत्थापना] नृ०२० को-उल्लास १, परीक्षण १
प्रतिवस्तु तवावृत्तिरिति केचन मन्वते। स्फुट रक्तं विभक्तं च समं शुद्धप्रहारजम् ॥ २०८ मृत्यानुगं वर्धमाने वाद्यवादनमिष्यते। कनिष्ठासारितस्यायं विधिरुक्तः सविस्तरः॥ अन्येष्वासारितेवेष विज्ञातव्यो विधिर्बुधैः। सर्वेष्वासारितेष्वत्र नर्तकीनां प्रवेशनम् । वैशाखरेचितेन स्यादिति राजेन्द्रसंमतम् ॥
२१० नर्तक्यः षोडशैवं सुकुसुमनिचयं रङ्गभूमौ विकीर्य
प्रीत्यै शम्भोः प्रनृत्यन्त्यसकृदभिनयैरर्थजातं प्रदर्य । एतद् वै पात्रवृद्धिप्रभवमविकलं वर्धमानं प्रयोज्यं 10
शम्भोरग्रेऽथ सर्वक्षितिपतिपुरतो नाल्पभूभतुरग्रे॥ २११ : यस्मात् सर्वक्षितीशः खयमिह भगवानित्थमावेदितं प्राग- अन्यत्रैकं सुगीतं विधिवदनुभवाद् देशकालानुरोधात् । योज्यं गीतप्रवीणैरभिमतसुरताप्रीतये युक्तियुक्तं क्षोणीसुश्रोणिभा निगदितमखिलं बुद्धिसंस्थं विधाय॥ २१२15
. ॥इति पाठवृद्धियुक्तियुक्तमासारितम् ॥
20
२१४
.. [उत्थापना] अतः परं प्रवक्ष्यामि ध्रुवामुत्थापनाभिधाम् । सूत्रधारप्रवेशार्थ प्रयोगं 'नान्दिपाठकाः॥ उत्थापयन्ति रङ्गेऽस्मिन् प्रयोगं पूर्वमेव यत् । तस्मादुत्थापनं प्रोक्तं राजराजेन धीमता ॥ गौ लो ग्लो लास्त्रयो गश्च लौ ग एकादशाक्षरैः। चतुर्भिश्चरणैः प्रोक्ता ध्रुवा प्रागुक्ततालयुक् ॥ . ' यथा
गङ्गातरङ्गपरिधौतजटम् ___गौरीकुचद्वयनिषिक्तकरम् । देवेन्द्रमुख्यसुरपूज्यपदम्
वन्दामहे शिवममेयपदम् ॥ शतौ द्विद्विकलौ सं चैककलं त्रिकलस्तु सं। प्रत्येकं चरणेष्वत्र लयत्रितयमेव च ॥
_ . 1 ABC नादि ।
26
२१७30