________________
] नृ० २० को०- उल्लास १, परीक्षण- १
कृत्वा कुर्युस्तालयुक्तं गीतं तत्र ध्रुवाः पुनः । सप्तखरोद्भवास्ताः स्युः सुगतिश्च सुगन्धिनी ॥ रौद्री पाञ्चादनी तद्वत् पाञ्चालिन्यथ देवती । अश्विनीति क्रमादाभिर्ग्रहणं स्यात् प्रसादनम् ॥ चतुरस्रभिदास्तिस्रस्तिस्रोऽप्याद्यासु तत्पराः । तिस्रस्त्र्यस्त्रभिदाखेवं दैतिनीवदिहाश्विनी || एतगाथाभिरा तोद्यवादनं राजशिष्यया ।
॥ इत्यारम्भः ॥
[ वक्रपाणि: । ] तथा पाणिविभागार्थं वक्रपाणिर्विधीयते ॥ अत्र वक्राङ्गान्तमाहुः दुष्करं पाणिरुच्यते । गाथालक्षितपूर्वाला 'पाभिरातोद्यवादनम् ॥ - ॥ इति वक्रपाणिः ॥
*
[ परिघट्टना । ] 'तरुयोजःकरणार्थं च भवेच्च परिघट्टना । एतगाथाभिरातोद्यं वादयेद वादकोत्तमः ॥ ॥ इति परिघट्टना ॥
[ संघोटना ।]
वाद्यवृत्तिविभागार्थं भवेत् संघोटनाविधिः । अङ्गुष्ठाभ्यां च तर्जन्या तत्रीवादनतो भवेत् । गाथाभिरुक्तपूर्वाभिरिहातोयं प्रवादयेत् ॥ ॥ इति संघोटना ॥
*
[ मार्गासारितम् । ]
ती भाण्डसमायोगाद् मार्गासारितमिष्यते । चित्रादि त्रिषु मार्गेषु करणैर्धातुभिः समम् ॥
॥ इति मार्गासारितम् ॥
*
*
१६०
१६९
१६२
१६३ 10
१६४
१६५
१६६
5
I ABO स्ता। 2 ABC 'रात्मेद्द' | 3. ABC पूर्वायाला । 4. App: तंत्रौजः । 5 430 संखोटमा ।
15
20
१६७ 25