________________
8
० २० को०-उल्लास १, परीक्षण १
प्राङ्मुखः स्यान्माईलिको रङ्गे प्रत्यगवस्थितः । गान्धर्वाचार्यकी याम्ये रङ्गभूमावुदङ्मुखौ ॥ तस्य दक्षे मौखरिको 'वैणिको वामदेशगः । निवेशनं गायकानाम्
॥ इति प्रत्याहारः ॥
*
[ अवतरणम् । ]
[ अवतरणादीनि
- तथावतरणं स्मृतम् ॥
तच रङ्गोत्तरस्यां स्याद् याम्यदिग्मुखगोचरम् । पञ्चषैर्विस्तृता इस्तैस्तथा 'वसुकरायता ॥ शरच्चन्द्रप्रतीकाशाऽथवा बालार्कसंनिभा । नानावर्णाऽथवा रत्ननिकरैः खचिता नवा || कोणेषु परितश्चापि मुक्ताजालपरिष्कृता । चिह्नितां दैवतैस्तत्तत्स्थान भागनिवेशितैः ॥ मध्ये महेश्वरः पार्श्वे चतुर्मुखचतुर्भुजौ । सूर्याचन्द्रमसौ तेषां सव्यदक्षिणपार्श्वयोः ॥ तारकाः स्युस्तत्परितो देव्यस्तत्कोणगाः स्मृताः । वायौ सरखती वही तारकान्वीशकोणगा ॥ 'भैरवी नैऋते कामगामिनी दक्षिणे पुनः । गोरक्षः सिद्धनाथस्तु पश्चिमे पूर्वदिग्गतः ॥ मीननाथ उत्तरस्यां चतुरङ्गः क्रमादिमाः । देवताः पूजयेत् पूर्व स्थानेषूक्तेषु मन्त्रवित् ॥ ॥ इति अवतरणम् ॥
*
[ आश्रावणा । ]
तत आश्रावणापाणित्रयः क्रमवशेन यत् । स्वल्पमादौ श्रूयमाणं मृदङ्गाद्यस्य मार्जनम् । तस्मात् तल्लक्षणं पूर्व मया सम्यगुदीरितम् ॥ ॥ इति आश्रावणा ॥
*
[ आरम्भः । ]
ततः खल्पेष्ववहितेष्वङ्गमारम्भसंज्ञकम् । तद् यत्र गायकाः साक्षात् सप्तखरपरिग्रहम् ॥ 1 BO षिणिको । . 2 ABO वस्तु । 3 ABC नैर्ऋतौ । 4 ABO श्रवत् ।
१४९
१५०
१५१
१५२
१५३
१५४
१५५
१५६
१५७
१५८
१५९