________________
नेपथ्यम् ]
नृ० २० को०-उल्लास १, परीक्षण ४
[ नेपथ्यम् । ] चतुर्विधं तु नेपथ्यं पुस्तोऽलङ्कार एव च । तथाङ्गरचना चैव ज्ञेयः सजीवमेव च ॥ पुस्तस्तु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्याजिमचैव चेष्टितश्च प्रकीर्तितः ॥
*
[ अलङ्कारः । ] कायस्थालङ्कृतिर्येन सोऽलङ्कारः स च द्विधा । माल्यमाभरणं चेति तत्र माल्यमनावृतम् ॥ चतुर्विधं तु विज्ञेयं देहस्याभरणं बुधैः । आवेध्यं बन्धनीयं च क्षिप्यमारोप्यकं तथा ॥ आवेध्यं कुण्डलादीह यत् स्यात् श्रवणभूषणम् । श्रोणिसूत्राङ्गदैर्मुक्ताबन्धनीयानि निर्दिशेत् ॥ प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च । आरोग्यं हेमसूत्रादि हाराश्च विविधाश्रयाः ॥
*
[ अङ्गरचना । ] सितरक्तश्यामपीता वर्णास्तैरङ्गसंस्कृतिः । वर्णानां संकरोद्भूता शस्ताङ्गरचना मता । बहुभिर्वर्णिता वर्णैः स्यादङ्गरचना नवा ॥
[ पुस्तः । ]
पुस्तः स उच्यते नाट्ये यद्विमानादि दृश्यते ।
॥ वस्त्रकर्म ॥
१०३
*
७६
९ 10
१०
११
१२
केलिजै (? किलिजै) चर्मवस्त्राद्यैः संधानात् संघिमो मतः ॥ १३ व्याजैः सूत्राकर्षणाथै रचितो व्याजिमो मतः । मधूच्छिष्टान्नजत्वादियोगैर्यश्रेष्ट्यते नटैः ॥
१४
1 ABC ° देमुक्ता of श्रोणिसूत्राङ्गदैर्मुक्ता । ना. शा. अ. २३. लो. १३ (०.ss.
15
20