________________
उद्वाहि ]
नृ० २० को ० -उल्लास १, परीक्षण ३ गर्वानादरतो (ग) तौ ॥
लीलासूत्क्षिप्तमुद्वाहि,
निषेधे नैवमित्युक्तौ,
॥ इत्युद्वाहि ॥ ३॥
*
विधुतं तिर्यगायतम् ।
॥ इति विधुतम् ॥ ४ ॥
*
विवृतं तु प्रकीर्तितम् । विश्लिष्टौष्ठं हास्यशोकभयादिषु विचक्षणैः ॥ ॥ इति विवृतम् ॥ ५ ॥
*
विनिवृत्तं तु तत् प्रोक्तं यत्परावृत्तमाननम् । रोषेर्ष्यासूयतेष्वर्थष्वेत नृत्तविदो विदुः ॥
॥ इति विनिवृत्तम् ॥ ६॥ ' इति षोढा वदनानि ॥
॥ इति द्वादश शिरस उपाङ्गानि ॥
*
[ पाष्णिगुल्फकराङ्गुलिभेदाः । ] उत्क्षिप्तापतितोत्क्षिप्त पतितान्तर्गता तथा । बहिर्गता मिथोयुक्ता वियुक्ताङ्गुलिसंयुता ॥ अध्यष्ट (? अष्टधा) पार्ष्णिरित्युक्ता पादचार पदेष्वियम् । गुल्फावङ्गुष्ठसंश्लिष्टावन्तर्यातौ बहिर्गतौ ॥ मिथोयुक्तौ वियुक्तौ च पश्चधा मुनिनोदितौ । एतेषां विनियोगस्तु स्थानकादिषु दृश्यते ॥ संयुता वियुता वक्राः प्रसृताः पतितास्तथा । कुश्चन्मूलाश्च वलिताः कराङ्गुल्यस्तु सप्तधा ॥ नाम्नैव कृतलक्ष्माणो भेदाः पाष्योंदिता इमे ।
*
[ चरणाङ्गुलिभेदाः । ]
अधः क्षिप्तास्तथोत्क्षिप्ता कुञ्चिताश्च प्रसारिताः ॥ संलग्नाः पञ्चधा ज्ञेयाश्चरणेऽङ्गुलयो बुधैः । अधः क्षिप्ता मुहुः पातात् बिब्बोके किलकिञ्चिते ॥ ॥ इति अधः क्षिप्ता ॥ १ ॥
*
१०१.
१४७
१४८ 5
१४९
१५०
१५१
१५२
१५३
१५४
१५५
१५६
10
15
20
25