________________
जिला] नृ०२० को०-उल्लास १, परीक्षण ३. निष्काशो निष्कर्षणं स्याद् मर्कटादिकरोदने ॥ १३४
॥ इति निष्कर्षणम् ॥ ८॥ ॥ इत्यष्टौ दन्तकर्माणि ॥
[जिह्वा ।] जिह्वाथ षड्विधा ऋज्व्युनता लोला च लेहिनी। वक्रा सृकानुगा चेति प्रसृतास्ये प्रसारिता। ऋज्वी श्रमे पिपासायां श्वापदानां प्रकीर्तिता ॥
॥ इति ऋज्वी ॥१॥ व्यात्तास्यस्थोन्नता जिह्वा जृम्भास्यान्तस्थवीक्षयोः ।
॥ इति उन्नता ॥२॥ प्रमृतास्ये चला लोला वेतालादौ प्रयुज्यते ॥ १३६
॥ इति लोला ॥३॥ जिह्वावलेहिनी ज्ञेया दन्तोष्ठे लेहिनी सती ॥
१३७ ॥ इत्यवलेहिनी ॥४॥ नृसिंहाभिनये वक्रा व्यात्तास्यस्थोन्नताग्रिका।
॥ इति वक्रा ॥५॥ लीढसृका स्मृता मुक्कानुगा कोपेष्टभक्षयोः ॥ १३८
॥ इति सृक्कानुगा ॥ ६॥ इति षोढा जिह्वा ।
[चिबुकम्] अङ्गुष्ठा (?जिह्वौष्ठा) नुगतं तेषां क्रियया लक्षितं स्फुटम् । तथापि लक्ष्यते किश्चिचिबुकं सुखबुद्धये ॥ व्यादीर्ण श्वसितं वक्र संहतं चलसंहतम् । स्फुरितं चलितं लोलमेवं चिबुकमष्टधा। जृम्भाहास्यादिषु प्रोक्तं व्यादीण दूरनिर्गतम् ॥ __ १४० 25
॥ इति व्यादीर्णम् ॥१॥
__1 ABC ऋज्वान्नताः । 2 of जिलौष्ठदन्तक्रियया चिबुकं लक्ष्यते ततः। सं. र. अ.७ श्लो. ५०७ ।