________________
आलोकितम्] नृ०र० को०-उल्लास १, परीक्षण ३ आलोकितं यत् सहसा दर्शनं तन्मतं मुनेः।
॥ इत्यालोकितम् ॥७॥ . प्रविलोकितमत्रोक्तं दर्शनं पार्श्वमस्य तु॥
॥ इति प्रविलोकितम् ॥ ८॥ · ॥ इत्यष्टौ दर्शनानि ॥
[ कपोलौ।] कपोलौ षड्विधौ प्रोक्तौ समौ फुल्लौ च कुश्चिती। पूर्णौ क्षामौ कम्पिती च; समौ खाभाविको मतौ ॥ अनावेशेषु भावेषु, ॥ इति समौ ॥१॥
10 गल्लौ फुल्लौ विकाशितौ। प्रहर्षे विनियोक्तव्यौ ॥
॥ इति फुल्लौ ॥२॥
संकोचात् कुञ्चितौ मतौ ॥ . . ९४ ।। रोमाञ्चिते भये शीते ज्वरे चैतौ प्रकीर्तितौ।
16 ॥ इति कुञ्चितौ ॥ ३ ॥ पूर्णौ गर्वोत्साहयोः स्तः कपोलावुनतौ च यौ॥
॥ इति पूर्णौ ॥४॥ दुःखे क्षामाववनती,
॥ इति क्षामौ ॥५॥
स्फुरितौ कम्पिती मतौ। रोमहर्षे स्मृतौ तौ तु कपोलाः षडिमे मताः ॥
॥ इति कम्पितौ ॥६॥ ॥ इति षट् कपोललक्षणम् ॥ [नासा।]
25 नासापि षड्विधा स्वाभाविकी मन्दा विकूणिता।
16
20