SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आलोकितम्] नृ०र० को०-उल्लास १, परीक्षण ३ आलोकितं यत् सहसा दर्शनं तन्मतं मुनेः। ॥ इत्यालोकितम् ॥७॥ . प्रविलोकितमत्रोक्तं दर्शनं पार्श्वमस्य तु॥ ॥ इति प्रविलोकितम् ॥ ८॥ · ॥ इत्यष्टौ दर्शनानि ॥ [ कपोलौ।] कपोलौ षड्विधौ प्रोक्तौ समौ फुल्लौ च कुश्चिती। पूर्णौ क्षामौ कम्पिती च; समौ खाभाविको मतौ ॥ अनावेशेषु भावेषु, ॥ इति समौ ॥१॥ 10 गल्लौ फुल्लौ विकाशितौ। प्रहर्षे विनियोक्तव्यौ ॥ ॥ इति फुल्लौ ॥२॥ संकोचात् कुञ्चितौ मतौ ॥ . . ९४ ।। रोमाञ्चिते भये शीते ज्वरे चैतौ प्रकीर्तितौ। 16 ॥ इति कुञ्चितौ ॥ ३ ॥ पूर्णौ गर्वोत्साहयोः स्तः कपोलावुनतौ च यौ॥ ॥ इति पूर्णौ ॥४॥ दुःखे क्षामाववनती, ॥ इति क्षामौ ॥५॥ स्फुरितौ कम्पिती मतौ। रोमहर्षे स्मृतौ तौ तु कपोलाः षडिमे मताः ॥ ॥ इति कम्पितौ ॥६॥ ॥ इति षट् कपोललक्षणम् ॥ [नासा।] 25 नासापि षड्विधा स्वाभाविकी मन्दा विकूणिता। 16 20
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy