SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ९२ 10 र को-उल्लास १, परीक्षण ३ [निष्कामो दर्शनानि च ... निर्गमस्त्वन्तरा तु यः। .. स निष्क्रामस्तु वीरेऽप्यदुते रौद्रे भयानके ॥ ॥इति निष्कामः॥९॥ ॥ इति नव स्वनिष्ठानि ताराकर्माणि ॥ __ [दर्शनानि ।] ताराकाष्टकमयो विषयाभिमुखं हुवे। रसभावे तु तत् ख्यातं साधारणतया बुधैः॥ समं साच्यनुवृत्तावलोकितानि विलोकितम् । उल्लोकितालोकिते च प्रविलोकितमित्यपि ॥ कर्माण्येतानि कथ्यन्ते दर्शनानि मनीषिभिः। दर्शनं सममत्रोक्तं सौम्यमध्यकनीनिकम् ॥ ॥ इति समम् ॥१॥ पक्ष्मान्तीनतारं च साचि तिर्यग्विलोकितम् ॥ ॥ इति साचि ॥२॥ अनुवृत्तं दर्शनं स्याद्रूपनिर्वर्णनायुतम् । अन्तःस्थिरतरा कायाद् दिक्षया' क्रिया तु या ॥ ८९ निवर्णना तु सा ज्ञेया, ॥ इत्यनुवृत्तम् ॥ ३॥ चावलोकितमुच्यते। अधस्स्थदर्शनं तत् स्यात्, ॥ इत्यवलोकितम् ॥४॥ विलोकितमितो मतम् ॥ पृष्ठतो दर्शनं यत्तत्, ॥ इति विलोकितम् ॥५॥ उल्लोकितमिहोदितम् । ऊर्ध्वस्थवस्तुनो यत् स्यादवेक्षणमथो पुनः॥ ॥ इत्युल्लोकितम् ॥ ६ ॥ 1 ABO°क्षाद्ध।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy