________________
नृ० र० को०-उल्लास १, परीक्षण ३
समुद्वृत्तं च निष्क्रामस्तेषां लक्षणमुच्यते ।
प्राकृतम् ]
स्वभावावस्थितौ ज्ञेयं भावेनावेशभागिनि ' ॥ रसे प्राकृतं तु
॥ इति प्राकृतम् ॥ १॥
*
प्रवेशनमथोच्यते ।
प्रवेशात् पुटयोरन्तर्बीभत्से च रसे स्मृतम् ॥ ॥ इति प्रवेशनम् ॥ २ ॥
*
वलनं त्रयस्त्रगमनं रसयोर्वीररौद्रयोः । ॥ इति वलनम् ॥ ३ ॥
तारयोर्मण्डलभ्रान्तिः 'पुटान्तभ्रमणं मतम् ॥ रसे वीरे च रौद्रे च
रसे च करुणे कार्यः,
भयानके रसे प्रोक्तं.
॥ इति भ्रमणम् ॥ ४ ॥
*
॥ इति पातः ॥ ५ ॥
*
शृङ्गारे च रसे हास्ये,
पातस्तु स्यादधोगतिः ।
रसे वीरे च रौद्रे च,
॥ इति चलनम् ॥ ६ ॥
*
चलनं च प्रकम्पनं ॥
कटाक्षस्तु विवर्तने ।
॥ इति विवर्तनम् ॥ ७ ॥
समुद्वृत्तमथोद्गतिः ॥
॥ इति समुदृत्तम् ॥ ८ ॥
*
1 ABO °गिनी° । 2 ABO द्भुतं । 3 ABO टान्तेभ्रं ।
९१
७९
८०
८१ 10
८२
5
15
८३
20