SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नृ० र० को०-उल्लास १, परीक्षण ३ समुद्वृत्तं च निष्क्रामस्तेषां लक्षणमुच्यते । प्राकृतम् ] स्वभावावस्थितौ ज्ञेयं भावेनावेशभागिनि ' ॥ रसे प्राकृतं तु ॥ इति प्राकृतम् ॥ १॥ * प्रवेशनमथोच्यते । प्रवेशात् पुटयोरन्तर्बीभत्से च रसे स्मृतम् ॥ ॥ इति प्रवेशनम् ॥ २ ॥ * वलनं त्रयस्त्रगमनं रसयोर्वीररौद्रयोः । ॥ इति वलनम् ॥ ३ ॥ तारयोर्मण्डलभ्रान्तिः 'पुटान्तभ्रमणं मतम् ॥ रसे वीरे च रौद्रे च रसे च करुणे कार्यः, भयानके रसे प्रोक्तं. ॥ इति भ्रमणम् ॥ ४ ॥ * ॥ इति पातः ॥ ५ ॥ * शृङ्गारे च रसे हास्ये, पातस्तु स्यादधोगतिः । रसे वीरे च रौद्रे च, ॥ इति चलनम् ॥ ६ ॥ * चलनं च प्रकम्पनं ॥ कटाक्षस्तु विवर्तने । ॥ इति विवर्तनम् ॥ ७ ॥ समुद्वृत्तमथोद्गतिः ॥ ॥ इति समुदृत्तम् ॥ ८ ॥ * 1 ABO °गिनी° । 2 ABO द्भुतं । 3 ABO टान्तेभ्रं । ९१ ७९ ८० ८१ 10 ८२ 5 15 ८३ 20
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy