SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [कुञ्चितौ ६९ नृ०२० को०-उल्लास १, परीक्षण ३ आकुचितावहृये स्तो रूपादौ कुञ्चितौ पुटौ ॥ ॥ इति कुश्चितौ ॥२॥ प्रस्तावायतौ प्रोक्ती हर्षे वीरे च विस्मये ॥ ॥ इति प्रसृतौ ॥३॥ स्फुरितो स्पन्दितौ प्रोक्तावीर्षायां विनियोजितौ ॥ ॥ इति स्फुरितौ ॥ ४॥ विवर्तितौ समुद्वृत्तौ क्रोधे योज्यौ विपश्चिता ॥ ॥ इति विवर्तितौ ॥५॥ निमेषितौ तु पुटयोः संश्लेषात् क्रोधगोचरौ ॥ ॥ इति निमेषितौ ॥६॥ उन्मेषितौ च विश्लेषानियोगं पूर्वमाश्रितौ ॥ ॥ इत्युन्मेषितौ ॥७॥ पिहितावतिसंलग्न'पुटौ स्यातां दृशोरुजे । सुप्तमूछितवर्षोष्णधूमवाताञ्जनार्तिषु॥ ॥ इति पिहितौ ॥८॥ पुटौं विताडितौ ज्ञेयावुत्तरेणाधराहतेः। अतिविस्फारणात् स्यातामह श्यौ वा विताडितौ ॥ ७६ ॥ इति विताडितौ ॥९॥ ॥ इति नवधा पुटौ॥ [ताराकर्माणि ।] तारकाणां विभेदा ये ते कर्मोपाधिका मताः। कर्माण्यपि द्विधा खस्य विषयस्याभिमुख्यतः॥ नव तत्र खनिष्ठानि प्राकृतं च प्रवेशनम् । वलनं भ्रमणं पातश्चलनं च विवर्तनम् ॥ 1 AB0 °स्फुटौ। 2 ABO दृशौ । 3 हर्षों in भ. को. पृ. ३७० । 4 80 स्फुटौ। 5 ABo through out वितालितौ instead of विताडिती। 6 ABO स्यातांमट्ट। ७८
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy