________________
पतिता] नृ० र० को-उल्लास १, परीक्षण ३.
अधोगता तु पतिता पर्यायेण सहैव था। . जुगुप्सासूययो रोषे हासे हर्षे च विस्मये। उत्क्षेपे च तथा घ्राणे पतेते त उभे ध्रुवौ ॥
॥ इति पतिता ॥२॥ क्रमेण सह वोत्क्षेपादुत्क्षिप्ता संमता सताम् स्त्रीभिर्हेलालीलयोधूरेकोत्क्षेप्या द्वयं नृभिः। कोपे वितर्के श्रवणे दर्शने च निजे तथा॥
॥ इत्युत्क्षिप्ता ॥३॥
एकैव चलितोत्क्षिप्ता रेचिता कीर्तिता बुधैः॥
॥ इति रेचिता ॥४॥
सद्वितीयैकिका वापि मृदुभगिमनोहरा। निकुञ्चिताख्या भूईया नियोगोऽस्याः प्रदर्श्यते। मोहायिते कुमिते विलासे किलकिश्चिते ॥
॥ इति कुञ्चिता ॥५॥
६५15
सा द्वितीया यदा मूलादुत्क्षिप्ता भृकुटी क्रुधि ॥
॥ इति भुकुटी ॥६॥ अल्पस्पन्दा सद्वितीयायता मन्थरचारिणी। चतुरा ललिते स्पर्श शृङ्गारे रुचिरेऽपि च ॥
॥ इति चतुरा ॥७॥ . ॥ इति सप्तधा भ्रूः॥
[पुटौ।] समौ कुञ्चितौ प्रसृतौ स्फुरितौ च विवर्तितौ । निमेषितोन्मेषितौ च पिहितौ च विताडितौ॥ इत्येवं नवधा प्रोक्तौ पुटौ तल्लक्ष्म कथ्यते। खाभाविको समौ प्रोक्तौ खभावाभिनये च तौ॥
॥ इति समौ ॥१॥
1 B0 °दुपात्क्षि। 2 B0 समता । 3 ABO किलकुञ्चिते।
१२ नृ० रन.