SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पतिता] नृ० र० को-उल्लास १, परीक्षण ३. अधोगता तु पतिता पर्यायेण सहैव था। . जुगुप्सासूययो रोषे हासे हर्षे च विस्मये। उत्क्षेपे च तथा घ्राणे पतेते त उभे ध्रुवौ ॥ ॥ इति पतिता ॥२॥ क्रमेण सह वोत्क्षेपादुत्क्षिप्ता संमता सताम् स्त्रीभिर्हेलालीलयोधूरेकोत्क्षेप्या द्वयं नृभिः। कोपे वितर्के श्रवणे दर्शने च निजे तथा॥ ॥ इत्युत्क्षिप्ता ॥३॥ एकैव चलितोत्क्षिप्ता रेचिता कीर्तिता बुधैः॥ ॥ इति रेचिता ॥४॥ सद्वितीयैकिका वापि मृदुभगिमनोहरा। निकुञ्चिताख्या भूईया नियोगोऽस्याः प्रदर्श्यते। मोहायिते कुमिते विलासे किलकिश्चिते ॥ ॥ इति कुञ्चिता ॥५॥ ६५15 सा द्वितीया यदा मूलादुत्क्षिप्ता भृकुटी क्रुधि ॥ ॥ इति भुकुटी ॥६॥ अल्पस्पन्दा सद्वितीयायता मन्थरचारिणी। चतुरा ललिते स्पर्श शृङ्गारे रुचिरेऽपि च ॥ ॥ इति चतुरा ॥७॥ . ॥ इति सप्तधा भ्रूः॥ [पुटौ।] समौ कुञ्चितौ प्रसृतौ स्फुरितौ च विवर्तितौ । निमेषितोन्मेषितौ च पिहितौ च विताडितौ॥ इत्येवं नवधा प्रोक्तौ पुटौ तल्लक्ष्म कथ्यते। खाभाविको समौ प्रोक्तौ खभावाभिनये च तौ॥ ॥ इति समौ ॥१॥ 1 B0 °दुपात्क्षि। 2 B0 समता । 3 ABO किलकुञ्चिते। १२ नृ० रन.
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy