________________
जुगुष्मिता
नु० को०-उल्लास १, परीक्षण ३ निर्गच्छदिव यन्मध्यं त्रासविक्षिप्ततारका । विस्फारितोमयपुटा दृष्टिरुक्ता भयान्विता ॥
॥ इति भयान्विता ॥ ६॥ जुगुप्सिताऽदृश्यदृष्टावुद्विग्ना संकुचत्पुटा । मीलत्कनीनिका स्पष्टालोकिनी परिकीर्तिता ॥
॥ इति जुगुप्सिता ॥७॥
10
विस्मिता दूरविस्फारितारका च 'विकाशिनी । निश्चलोवृत्ततारा च पुटद्वन्द्वा निमेषिणी॥
॥ इति विस्मिता ॥८॥ इत्यष्टौ दृष्टयः प्रोक्ताः क्रमाद्र'त्यादिभावजाः। रसदृष्टय एताः स्युर्भावैरत्युल्बणैः स्फुटाः ।। सभ्रूक्षेपकटाक्षा स्यात् सविकाशातिनिर्मला। आपिबन्तीव दृश्यं या कान्ता कामविवर्धनी । यद्गतागतविश्रान्तिवैचित्र्येण विवर्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥
॥इति कान्ता ॥१॥ ,
15
आकुश्चितपुटा मन्दमध्यतीव्रतया क्रमात् । मध्ये किञ्चित् समाविष्टविचित्रवान्ततारका। त्रिविधप्रकृतेर्हास्या दृष्टिविमापने मता ॥
॥इति हास्या ॥२॥
20
नासाग्रानुगता साना किश्चिनिश्चलतारका। पतितोर्ध्वपुटा शोकात् करुणा दृष्टिरिष्यते ॥
॥ इति करुणा ॥३॥ कक्षोया भ्रुकुटी भीमा लोहिता स्तब्धतारका । चञ्चलद्विपुटी रौद्री दृष्टिदृष्टिविदोदिता॥
॥ इति रौद्री ॥४॥
25
1 BC विशाकिनी। 2 B0 °इत्यादि । 3 ABO प्रचक्ष्यते । 4 ABO सानः।