________________
नृ०र० को०-उल्लास १, परीक्षण ३ लिग्धा हष्टा तथा दीना क्रुद्धा हप्ता भयान्विता। जुगुप्सिता विस्मितेति स्थायिजा अष्टष्टयः॥ . . . कान्ता हास्या च करुणा रौद्री वीरा भयानि(१न)का। बीभत्सा चागुतेत्यष्टौ द्रष्टव्या रसदृष्टयः॥ शून्या च मलिना श्राता (?न्ता)लजिता शङ्किता तथा| मुकुला चार्धमुकुला ग्लाना जिला च कुञ्चिता ॥ वितर्किताभितप्ता च विषण्णा ललिताभिधा॥ आकेकरा विशोका च विभ्रान्ता विप्लुता तथा। प्रस्ता च मदिरेत्येता विंशतिर्व्यभिचारिजाः॥ ... व्यभिचारिषु सर्वेषु यथासां विंशतेदृशाम् । विनियोगस्तथा सम्यग्वक्ष्यामः पूर्वशास्त्रतः॥ षत्रिंशन्मिलिताः सर्वा भवन्ति त्रिविधा [अपि] रसभावजयोदृष्टयोर्न विशेषोऽस्ति किं त्विह भावजायामनुद्भूता भावा रत्यादयश्च ते ॥ लिग्धा विकाशिनी लिग्धमधुरा चतुरे ध्रुवौ । बिभ्रती सामिलाषोद्यदेकधूस्तु कटाक्षिणी॥
॥ इति निग्धा ॥१॥ हृष्टा निमेषिणी किश्चिस्मिता कुश्चितचश्चला। अन्तर्विशत्तारका च फुल्लगल्ला स्मृता बुधैः॥
॥ इति दृष्टा ॥२॥ दीनार्द्धपतितोर्ध्वस्थपुटेषदुद्धतारका । मन्दसञ्चारिणी बाष्पव्याकुला सद्भिरिष्यते॥
॥ इति दीना ॥ ३॥ क्रुद्धा स्थिरोवृत्तपुटा किञ्चित्तरलतारका । भृकुटी कुटिला रूक्षा दृष्टिविद्भिरुदाहृता॥
॥ इति क्रुद्धा ॥४॥ हप्ता विकसिता सत्त्वमुद्गिरन्तीव सुस्थिरा ॥
॥ इति हप्ता ॥५॥
मायतु कटाक्षिणा ।।
.
.
.: