________________
उ. १०]
INTRODUCTION : APPENDIX A
[71
सोमेश्वर
माणिक्यचन्द्र
२९३ (38) चतुष्कस्य ॥ शेष द्वयमूह्यम् ॥ ३२०-२१ (38) न्त्यो भेदः। द्विमेदी खेनोह्या।
'एवमन्येष्वपि द्रष्टव्यम्' इति । एवमन्येष्वपि द्रष्टव्यमित्युवचनात् प्रतिचतुष्कमेकः ।
त्या प्रातिचतुष्कमेकः कश्चिकश्चिद् मेदो वक्तुं संमत इति
द्भेदो वाच्य इति स्थितेऽपि यद् 'हरवद्' इति ‘स्वच्छात्मता'
ग्रन्थकृता हरवदिति स्वच्छाइति च उदाहरणद्वयं ग्रन्थका
त्मतेति दृष्टान्तद्वयमूचे तदेकत्र राभिप्रायेण न भवति ।
व्यतिरेकमालात्वमन्यत्रार्था
श्लिष्टत्वं विशेष ज्ञापयितुम् । २९३-९४ (39) यथा-या शशिरी श्री. ३९१ (39) यथोद्भटकुमारसम्भवे गौरीस्तपसा मासेनकेन बिभ्रती ।
स्तुतौ। तपसा तां सुदीर्पण दूराद् वि
“या शैशिरी श्रीस्तपसा मासेदधतीमधः ॥ 'तपो माघमा
नैकेन विश्रुता। सः, अन्यत्र तु अभ्युदयहेतुः
तपसा तां सुदीर्घेण दूराद्विदकृच्छ्राचरणम् ।' इवादय अनु
धतीमधः" ॥ पात्ता अपि सामर्थ्यगम्याः ।
तपो माघमासोऽपि । एकेनेति अत्र 'तपसा' इति श्लिष्टोक्ति
सुदीर्घेणेति हेतुद्वयोक्तिः। अत्र योग्यं पदं पृथगुपात्तम्'।
तपसेति श्लिष्टोक्तियोग्यं पदं
पृथगूचे। २९४ (40) अत्रापि लियोक्तियोग्यस्य ३९१-९२ (40) अत्रापि श्लिष्टोक्तियोग्यपदस्य पृथगुपादानम् ॥ एवम
पदस्य पृथग्भावः। अन्येऽपीन्येऽपि एकादश भेदाः ॥ ननु
त्येकादश भेदाः। नन्वत्र श्लेश्लेषव्यतिरेकयोरन्यत्र लब्ध
षोपकाराञ्चमत्कारी व्यतिरेक सत्ताकत्वात् श्लेषोपकृतत्वे
इति तयोरङ्गाङ्गिभावे संकरः व्यतिरेकस्याङ्गाङ्गिभावे संकर
स्यात् , न, द्वययोगे हि संकरोत्वं स्यात् । सत्यम् । श्लेषग
न चात्र द्वयमस्ति । एवंविध(कारेण व्यतिरेकलक्षणमंश
श्लेषस्यैव व्यतिरेकापरनाममाश्रित्य एवंविधे श्लेषव्यतिरे
त्वात् । परं व्यतिरेकरूपमात्रकापरनामत्वान्न संकरः । तत
माश्रित्य व्यतिरेकप्रमेदतया स्तदनुचरणार्थमेवैष प्रकारो
श्लेषव्यतिरेकरूपयोक्तम् । व्यतिरेकप्रकारतया व्यवस्थाप्यते ॥ (41) हेतुरूपेति । क्रिया हि कार्य ___ ३९४-९५ (41) हेतुरूपेति । हेतवोऽपि निष्पादयतीति सैव हेतुः ।
क्रियामुखेन कार्य कुर्वन्तीति सर्वेषां फलभूतानां क्रियैव
सैवाव्यवहितो हेतुः। कार्य अव्यवहितं कारणं, क्रियामु
क्रियायाः फलमिति वैयाखेन कारणेभ्यः कार्योत्पत्तेः ।
करणा एव मन्यन्ते नान्ये । अन्यैश्च 'क्रियाफलमेव कार्यम्'
फलेति । कार्यस्य कविना इति वैयाकरणैरेव अभ्युपग
प्रतिपादनं न तु भवन, हेतुं