________________
10]
KAVYAPRAKA6A-SAMRETA
[उ. १०
सोमेश्वर
माणिक्यचन्द्र
पृ.
२८७ (33) एकत्र स्थितः समानो धर्मः ३८३ (83) एकत्र स्थितः क्रियादिः समाक्रियादिः प्रसङ्गेन अन्यत्रोप
नो धर्मः प्रसङ्गे नान्यत्रोपकाकाराद् दीपनाख्याद् दीपसा
रादीपनाख्याद्दीपकम् । अत्र दृश्येन दीपकालंकारः । प्राकर
प्रकृताप्रकृतत्वयोर्वास्तवत्वादणिकाप्राकरणिकत्वाभ्यां च
र्थानामौपम्यं सत्यं परं गम्यं न तेषामर्थानामुपमानोपमेयभावो
श्रौतम् । अतो नोपमा। गम्यमानो न श्रौत इत्युपमातो
ऽस्य भेदः। २८८-२८९ (34) क्रियापदस्य हि दीपकत्वे ३८४ (34) तथा क्रियायाः सर्वत्र वाक्ये सर्व काव्यं सालंकारमिति
प्रयोगात्तद्दीपत्वे सर्व वाक्यं नार्थोऽनेन ग्रन्थेन । सत्यम् ।
सालङ्कारं स्यादतो न क्रियान क्रियापदमा दीपकं, किंतु
मात्र दीपकं, किन्तु भूयोभिबहुभिः समानजातीयैः कारक
स्सजातीयैः कारकैस्सम्बध्यविशेषैरभिसंबध्यमानम् । तस्य
मानं, तस्य चानेकेष्वर्थेषु साचानेकेष्वर्थेषु अभिसंबध्यमा
धारणतया सम्बध्यमानस्य बनस्यार्थवदन्वयि रूपं यत्
लादौपम्यगर्भत्वम्। तत्साम्यमुच्यते। (35) एकावली तु पूर्वस्य पूर्वस्योत्त- (35) एकावली तु पूर्वस्योत्तरोत्तरेरोत्तरेण उत्कर्षहेतुत्वे स्यादिति
णोत्कर्षहेतुत्वे स्यादिति विवेमेदः।
का। २९१ (35a) तथा श्लेषेऽपि द्वादश भेदः। ३८७ (35a) श्लेषेऽपि द्वादशभेदा इत्यर्थः । तत्तस्मात् श्रीन् वारान् अष्ट
त्रिरष्टेति । त्रीन वारान् अष्ट मेदाश्चतुर्विंशतिरित्यर्थः।।
चतुर्विंशतिः। २९१.९२ (36) आर्थादौ चतुष्कपञ्चकेऽपि ३८. (36) आर्थादावपि चतुष्कपश्चके ददर्शितदर्शिना उदाहरणैरन्यद्
र्शितदृष्टान्तान्यत्रिभेदी स्वेनोभेदत्रयं द्रष्टव्यमित्यर्थः ॥ आ
ह्या । आर्थसाम्ये यथा-अर्थेन साम्ये, यथा--'असिमा
सीति । अत्राप्युत्कर्षापकर्षहे'ति । अत्रापि उत्कर्षापकर्ष
त्वोईयोरुक्तिः। हेत्वोयोरुक्तिः। २९२ (37) अत्र उपमेयगतोत्कर्षापमानग- ३८९ (37) अयमुपमानगनिकर्षहेत्वनुक्तातनिकर्षकारणोपादाने आर्थोप
वार्थीपम्ये श्लेषव्यतिरेकस्य तृम्ये श्लेषव्यतिरेकस्य प्रथमो
तीयमेदः।
मेदः।
२९३ (88) 'मधु कर्तृ तृष्णां जहार, न
मुखम् ।' अत्र तृष्णाया हरणेऽहरणे च नोपात्तौ हेतुरिति उभयानुपादानाच्चतुर्थोऽयं भेदः श्लेषव्यतिरेकान्त्य
३९०-९१ (38) मधु तृष्णां जहार न मुख
मिति योगः । अत्र तृष्णाहरणाहरणयोः कारणे नोपात्ते इति द्वयानुक्तिरित्युभयानुक्तौ श्लेषव्यतिरेकान्त्यचतुष्कस्या