________________
[69
उ. १०]
INTRODUCTION : APPENDIX A सोमेश्वर
माणिक्यचन्द्र २८४ (27) ततोऽनुकुर्याद्विशदस्य तस्या
स्ताम्रीष्टपर्यस्तरुचः स्मितस्य ॥ अत्र असंबन्धे संभावनया
संबन्धः । २८५ (25) वस्तुप्रतिवस्तुभावेन तु सामा- ३८० (28) वस्तुशब्दस्य वाक्यार्थवाचिन्य धर्मस्य सन्निर्देशे दीपक
त्वे प्रतिवाक्यार्थमुपमा साम्य
मित्यन्वर्थत्वाश्रयणात् केवलं तुल्ययोगिते ॥ वस्तुशब्दस्य वाक्यार्थवाचित्वे प्रतिवस्तु
काव्यसमयात्पर्यायान्तरेण
पृथनिर्देशः । अयं भावः-साप्रतिवाक्यार्थमुपमासाम्यं य
मान्यधर्मस्येवाद्यनुक्तौ सकृस्यामिति अन्वर्थः।
निर्देशे दीपकतुल्ययोगिते । २८६ (29) पुनः-शब्दः पूर्वस्माद् व्यति- ३८१-८२ (29) अत्र पुनश्शब्दः पूर्वस्मारेके। व्यतिरेकश्च बिम्बप्रति
द्विशेषकः । विशेषश्च बिम्बप्रबिम्बभाव एव ।
तिबिम्बभाव एव । (30) निश्चयश्च विशेषादेव संभव- ३८२ (30) निश्चयो यत्रेति भणनाद्यत्र तीति विशेषरूप एवासौ, तेन
विशेषेण विशेषो बिम्बप्रतिबियत्र विशेषस्य विशेषेण सम
म्बभावे सति समर्थ्यते स र्थनं बिम्बप्रतिबिम्बभावे सति
दृष्टान्तः। निश्चयस्य विशेषास दृष्टान्तः । दृष्टान्तस्य हि
देव सम्भवात् विशेषरूपतयैव विशेषरूपतयैव प्रतिबिम्बभा
दृष्टान्ते बिम्बप्रतिबिम्बभावयोवः संगच्छते । यत्र तु विशे
गात्। विशेषस्य सामान्येन षस्य सामान्येन समर्थ्यसम
समर्थने त्वर्थान्तरन्यासः। र्थकभावः सोऽर्थान्तरन्यास
. इति विवेकः। २८६-८७ (31) 'यथा चन्द्रालोके कुमुदि- (31) यथा कुमुदिन्याश्चन्द्रालोके न्याश्चन्द्रगुणपक्षपातित्वेन कु
तहणपक्षपातित्वेन कुमुदं विकमुदं विकसति तथा त्वदर्शने
सति तथा त्वदर्शने गुणपक्षत्वगुणपक्षपातित्वेन तस्या मनः
पातात्तस्या मन इति सर्वप्रतिकामाग्निज्वलितमुपशाम्यति ।
बिम्बनम्। २८७ (32) अत्र [वि]शरारुतागमनादे[:] ३८२-८३ (32) अत्र विशरारुतागमनादीनां स्थिरताधानादिना वैधयेण
स्थिरत्वाधानादिवैधर्येण प्रतिप्रतिबिम्बनम्॥
विम्बनम् । दृष्टान्ते साधारणननु, साधारणधर्माणां प्रति
धर्माणां वस्तुवृत्त्या हमेद एव। विम्बितत्वेन नियतनिष्ठतया
परं शब्दान्तरेणोक्तत्वात् प्रतिकथं साधारणधर्मतेति चेद,
बिम्बने भेदाभास इति बिम्बने न, वस्तुतो हि तेषां धर्मा
नियतनिष्ठतया तेषां साधारणामभेद इति साधारणता,
णता न स्यादिति नाशङ्कयम् । शब्दान्तरेण प्रतिपादितत्वात्तु प्रतिबिम्बनमिति न कश्चिद् विरोधः॥