________________
64]
KAVYAPRAKASA-SA MKETA
सोमेश्वर
पृ.
२६२ ( 11 ) वृत्तिः, तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्य उपमासमास्येति ।
२६४ ( 12 ) 'विलासायुधः कामः, लासः क्रीडनम् ।' अत्र 'सैव नितम्बिनीव' इति 'तद्विलासा इव' इत्येतच्च भेदाभावाद् उपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते । ( 13 ) अत एवान्यधर्माणां स्वधर्मभूताद् वस्तुन उत्कलितानां रसभावाद्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणम् उत्प्रेक्षा । सा च मन्ये- प्रभृतिभिद्यत्यते ।
२६६ (14) अकालसंध्यामिव धातुमत्ताम् । आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
सुजातपुष्पस्तव कावनम्रा संचा रिणी पल्लविनी लतेव ॥ अचिराभामिव [च]घनां ज्योनामिव कुमुदबन्धुना विकलाम् ।
रतिमिव मन्मथरहितां श्रियमित्र हरिवसः पतिताम् ॥ स्थितः पृथिव्या इव मानदण्डः । हिरण्मयी साssस लतेव जं
गमा ॥
च्युता दिवः स्थारिवाचिरप्रभा || बालेन्दुवक्राण्यविकाशभावाद् बभुः पलासान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ इत्यादि उत्प्रेक्षैव । धातुमत्ता
पृ.
माणिक्यचन्द्र
[ उ. १०
३५३ ( 12 ) विलासायुधः कामः लासः क्रीडा, अत्र नितम्बिनी नितम्बिनी वेति, विलासा विलासा इवेति भेदाभावादुपमानतयाऽनुपपद्यमानमन्यव्यावृत्तौ लक्षणयाऽवतिष्ठते ।
३५४ ( 13 ) अन्यधर्माणां स्वधर्मिभूताद्वस्तुन उत्कलितानां रसभावाद्यभिव्यक्त्यनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमुत्प्रेक्षा । तस्याश्च मन्ये शङ्के ध्रुवमिवाद्या व्यञ्ज
काः ।
२५५ (14) “अकालसन्ध्यामिव धातुम
""
ताम्
""
स्थितः पृथिव्या इव मानदण्डः " "भूगतामिव कौमुदीम्” " रम्भामिव भुवं गताम्' इत्यादि तूत्प्रेक्षैव । धातुमत्तादेहि प्रत्यक्षेणैव कालसन्ध्यादिसादृश्यमुपलभ्याकाले सन्ध्या न स्यादित्यसम्भाव्यवस्त्वध्यवसायस्य सम्भावना क्रियते अकालसन्ध्यामिवेति । प्रत्यक्षोपलम्भे च न युक्तयन्तराकाङ्क्षा । उपमानस्यासम्भवान्न तूपमा ।