________________
उ. १०]
INTRODUCTION : APPENDIX A
68
सोमेश्वर
माणिक्यचन्द्र
पृ.
२४९ (8) समासे आर्थी यथा- 'अमृतो- ३४५-४६ (8) समासे आर्थी यथा-अमृ. पमा' इति । अत्र 'माधुर्यादि'
तोपमेति । अत्र माधुर्यादिलोधर्मलोपः ॥ तद्धिते आर्थी,
पः । तद्धिते आर्थी यथायथा- 'विषकल्पम्' इति ।
विषेति । यदि वेत्सि तज्जीव'यदि वेत्सि तद् जीवसि' इति
सीत्यन्वयः। अत्र दारुणधर्मसंबन्धः । अत्र दारुणधर्मलोप
लोपः । ईषदपरिसमाप्तं विषं इवार्थश्च कल्पप्प्रत्ययेन सा
मन इत्युक्त्या आमुखे रूपकाक्षाद् अभिहितः । 'ईषद् अप--
वभासः । निर्वाहे तु विषसरिसमाप्तं विषम्' इति वचन
दृशं मन इति प्रतीत्या प्रातीवृत्त्या सामानाधिकरण्यरूपया
तिकेन रूपेणोपमैव । ईषदपयद्यपि रूपकच्छायां भजते,
रिसमाप्तिविशिष्ट प्रकृत्यर्थसतथापि प्रातीतिकेन रूपेण उ
दृशेऽर्थे कल्पवादीनां स्मरपमैव । तथा हि अत्र 'विषस
णात् । ईषदपरिसमाप्तं विषं दृशं मनः' इत्ययमर्थः प्रतीयते,
विषकल्पशब्देनोच्यते । न तु 'ईषद् अपरिसमाप्तं विषमेव' इति ईषदपरिसमाप्तिविशिष्ट प्रकृत्यर्थसदृशेऽर्थे कल्प
बादीनां स्मरणात्। २६० (9) अत्र यद्यपि सदृशशब्दाभि- ३४७ (9) अत्र सदृशशब्दवाच्यस्योत्कृष्टधेयस्य उत्कृष्टतरगुणत्वेन अ
त्वेन बलादुपमानत्वं तच्च सरिप्राप्यताप्रतिपादनाद उपमा
समिति विशेषणेनाक्षिप्यते, नत्वं बलाद् आयातं, तथापि
नात्र साक्षात्प्रतीयते इत्युपमातस्य साक्षाद् अनिर्देशाद् उप
नानुपादानं...। मानस्य लोपः। २६१ (10) सदृक्षशब्दाभिधेयस्य उत्कृ- ३४९ (10) सदृक्षशब्दवाच्यस्योत्कृष्टगुणटतरगुणत्वप्रतिपादनाद् बलाद्
त्वेन बलादुपमानत्वं इत्युपमाआगतस्य उपमानस्य साक्षाद्
नस्यैव लोपः। अनिर्देशाद् उपमानस्यैव लोपः। २६२ (11) विलासाय विलब्धो दत्तो वि- ___३५० (11) विलासाय विलब्धो दत्तो विग्रहो यया । विशरारितं वि
ग्रहो यया सा। तथा मृगनभिन्नम् । 'स्मरशरविशरांचि
यने इव नयने यस्या इति 'सप्तत' इति पाठान्तरम् । 'मृगस्य
म्युपमान' इत्यादिनोपमानपूनयने' इति प्रथमं तत्पुरुषः,
वस्य समासः उत्तरपदलोपश्च । ततो 'मृगनयने इव नयने य
अत्र धर्मस्येवादेरुपमानस्य च स्थाः' इति सप्तम्युपमानोपमा
लोपः। यदा मृगशब्द एव नपूर्वस्य समास उत्तरपदलो
लक्षणया मृगनयनवृत्तिः। तदा पश्चेत्यत्र गुणद्योतकोपमानानां
मृग एव नयने यस्या इति त्रयाणां लोपः। यदा तु मृग
रूपकसमासस्यैष विषयः। न शब्द एव लक्षणया मृगनयन
तूपमासमासस्य।