________________
62] KAVYAPRAKA6A-SAMR ETA
[उ. १० सोमेश्वर
माणिक्यचन्द्र २५७ (6) तद्धिते श्रौती पूर्णा, यथा-'गा- ३४३ (G) गाम्भीर्येति। तद्धिते श्रौती पूर्णेम्भीर्येति । भुजंगवद् ‘इत्यत्र'
यमिति योगः भुजङ्गवदित्यत्र तत्र तस्यैव इत्यनेन वतेस्त
इवार्थे वतिः, ततः । श्रौतीत्वं । द्धितस्य विहितत्वात् श्रौती ।
भुजङ्गः कामी । स चार्थात्सभुजंगः कामुकः, स चात्र
मुद्रः । अम्बररत्नं रविस्तेन अब्धिः । अम्बररत्नं सूर्यः ।
तुल्यः, तुल्यार्थे वतिः। स तथा 'सूर्य' उपमानं, 'स' इति
चोपमेये साक्षात् विश्रान्तः, उपमेयः, 'दुरालोकत्वं' साधा
उपमाने तु साम्यपर्यालोचनरणो धर्मः।अम्बररत्नेन तुल्यः।
योपमानताप्रतीतिरितीयं तद्धि'तेन तुल्यं क्रिया चेत् वतिः'
ते पूर्णाऽऽर्थी ॥ इत्यनेन क्रियातुल्यत्वे विहितो वतिरुपमेये शाब्देन वृत्तेन विश्रान्तस्तुल्यत्वपर्यालोचनया उपमानस्य उपमानत्वं गमयतीति।
३४३-३४४ (7) स्वाधीनेति । अयं भाव:ध्वनिव्यवहारः, अथ अस्फुटं
प्रतीयमानं चेद्यक्तं तदा ध्वतदा गुणीभूतव्यङ्ग्यव्यवहार
निव्यवहारः, अथास्फुटं तदा इत्याशयेनाह-स्वाधीनेति ।
गुणीभूत व्यङ्गयव्यवहारः॥ अलंकारान्तरं चेति। तद्धि
अलङ्कारान्तरं चेति। तद्ध्यनुअनुप्रासादिश्लिष्टतरमपि का
प्रासादि श्लिष्टतरमपि काव्ये व्ये यदि अव्यभिचारितयैव
यद्यव्यभिचारितयैव गण्येत, गण्यते, तदा तेन सहोपमा
तदा तेन सहोपमादीनां सङ्करदीनां संकरसंसृष्टी स्याता
संसृष्टी स्यातामिति केवलतयैमिति केवलतयैव एषां विना
वैषां विषयो नावकल्पेत । तदिवकल्पेत ॥ तदिति । स चा
ति । स चास्फुटतरो रसास्फुटतरो रसादिरर्थस्तथा
दिरर्थः। तच्चालङ्कारान्तरमिति 'अलंकारान्तरम्' इति नपुंस
नपुंसकैकशेषः। संस्पर्शपदाकैकशेषः। अस्फुटश्च रसादि
दत्र रसादिरस्फुटतरो ग्राह्यः । र्गुणीभूतविषय इति अस्फुट
अस्फुटातिस्फुटस्य तु गुणीतरोऽत्र गृह्यते, इति 'संस्पर्श
भूतव्यङ्गयता ॥ तद्रहितत्वेनेपदेनात्र ध्वनितम् । तद्रहित
ति। रसाधलङ्कारान्तररहितत्वेनेति रसाचलंकारान्तराभ्यां
त्वेन । विना वैरस्यं वहन्तीति न विरोधः ॥ लुप्तामाह-तद्वदिति ।। पूर्णोपमावद् लुप्तोपमापि वाक्यसमासयोः श्रौत्यार्थी चेति द्विद्विमेदाः तद्धिते तु आर्युव, न श्रीती।