________________
उल्लास १० सोमेश्वर
माणिक्यचन्द्र २५३ (1) उपमैव प्रकारवैचित्र्येण अने- ३३८ (1) तत्रापि प्रकारवैचित्र्येणानेकाकालंकारबीजभूतेति प्रथम
लङ्कारबीजमिति पूर्वमुपमोनिर्दिष्टः [ष्टा] ॥
च्यते। २५३-५४ (2) उप समीपे मीयते क्षिप्यते (2) उप समीपे मीयते क्षिप्यते खसादृश्यप्रापणाद् उपमेयं
सर्वसादृश्यप्रापणादुपमेयं येन येन तत् प्रसिद्धम् उपमानम् ।
तदुपमानं, तथा तेन यत्तु समीयत्तु तेन समीपे क्षिप्यते सौन्द
पे क्षिप्यते गुणद्वारेण तदुपमेयं, र्यादिगुणयोगित्वेन तत्र प्रक
हृद्यतया कविना यदुत्कृष्यते रणेऽप्रसिद्धं वदनादि तद् उप
तदुपमानम् , अन्यदुपमेयं, न तु मेयम् । 'इन्दुमुखी' इत्यादौ
प्रसिद्धमप्रकृतं चोपमानमन्यदुप्रसिद्धं चन्द्रादि उपमानं, अ
पमेयम् । एवं हिप्रसिद्धं तु मुखादि उपमेयम् ॥
"ततः कुमुदनाथेन कामिनीगननु च
ण्डपाण्डुना” इत्यादौ चन्द्रादेः ततः कुमुदनाथेन कामिनीगण्ड
प्रसिद्धस्योपमेयत्वं गण्डादेरप्रपाण्डुना। नेत्रानन्देन चन्द्रेण माहेन्द्री
सिद्धस्योपमानत्वं न स्यात् ।
प्रकृताप्रकृतत्वेपि कविविववादिगलंकृता॥ इत्यादौ कामिनीगण्डादेरप्रसि
ङ्गीकार्या । चन्द्रगण्डयोरुपमाद्धस्याप्युपमानत्वं, चन्द्रादेश्च
नोपमेयत्वप्रसिद्धौ सत्यामपि उपमेयत्वं दृश्यते । सत्यम्,
प्रसिद्धिविपर्यासेनौपम्यस्य कअत्रापि कामयते प्रियमिति
ल्पितत्वाद्विपर्यासोपमा । यौगिकत्वाश्रयेण कामिनीशब्दात् प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डश्चन्द्रादपि अधिकचमत्कारितया प्राधान्येन प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्ध्यप्रसिद्धी अङ्गीक्रियेते । येऽपि प्राकरणिकमुपमेयं, अप्राकरणिकमुपमानमिति आद्रियन्ते तैरपि कविप्रसिद्धिरङ्गीकार्यैव । तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधये नोपमा । तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ च । हास्यादौ तु न दोषः । कार्यकारणादिकयोः साधर्म्यस्य असंभवाद् उपमानोपमेययोरेव साधर्म्य भवतीति तयोरेव समानधर्मेण संबन्धे उपमा ।