________________
उ.९]
INTRODUCTION : APPENDIX A
[57
सोमेश्वर
माणिक्यचन्द्र
३३० (15) शब्दश्लेष इति । य एवेति
शब्दोऽर्थो वा । सैवेति । विचित्रता । एतेन स्वयं चेत्यादौ शब्द एव कविप्रतिभासंरम्भगोचर इति परमतेऽपि शब्दश्लेषता न त्वर्थश्लेषतेत्युक्तम् ।
२४६ (15) शब्दश्लेष इति । य एवेति,
शब्दोऽर्थो वा । तत्रैवेति शब्दे. ऽर्थे वा । 'वैचित्र्यम्' इत्यत्र 'स्वयं च पल्लवाताम्रा' इत्यादावपि शब्द एव कविप्रतिभासंरम्भगोचर इति शब्दालंकारतैव । न चार्थमुखप्रेक्षित्वमेव शब्दानामर्थालंकारनिबन्धनमि
त्याह(16) यद्यपि लिप्यक्षराणां खङ्गादि-
संनिविष्टत्वं, तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालंकारत्वम्।
२४७ (17) तथा हि द्राढिकान्तरे साधा-
रणो मा-शब्दः । तस्य दक्षिणतोऽधः क्रमेण वर्णाश्चतुर्दश न्यस्येत् । ततः शिखायां साधारणः सा-शब्दः । ऊर्ध्वक्रमेण वामतश्चतुर्दशैव याव न्मा-शब्दः साधारणः। एतत् फलम् ॥ तस्यैव मा-शब्दस्य दक्षिणपार्श्वे निःसरणक्रमेण वामतश्च प्रवेशक्रमेण वर्णाः सप्त सप्त । एषा द्राढिका । ततो मा-शब्दाद ऊर्ध्वक्रमेण गण्डिकायां कार्या वर्णत्रयी । उपरि मा-शब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारो वर्णाः । एतच्च कुलकम् । ततस्तस्य मा-शब्दस्य उपरि वर्णद्वयम् । एतद् मस्तकम् । सा-मा-मा-शब्दा द्विपश्च
कृत्वो द्विरावृत्ताः॥ २४७ (18) एष मुरजबन्धः । तथा हि
पादचतुष्टयेन पतिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमपादायक्षराणि चत्वारि, चतुर्थादि
३३१ (16) लिपयः। तासामेव खड्गाद्या
कारोल्लासनासम्भवात्; लिपीनां च श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन प्रतीतेरत्र वाचकशब्दालङ्कारता न
लिप्यलङ्कारता। ३३१-३३२ (17) स्थापना यथा- दाढि
कान्तरे साधारणो माशब्दः, तस्य दक्षिणतोऽधःक्रमेण वर्णाश्चतुर्दश । शिखायां साधारणः साशब्दः । ऊर्ध्वक्रमेण वामतस्तावन्त एव यावन्माशब्दः साधारण एव तत्फलम् । तस्यैव माशब्दस्य दक्षिणतो निस्सरणक्रमेण वामतश्च प्रवेशक्रमेण वर्णास्सप्त सप्त । एषा द्राढिका । ततो माशब्दादूर्ध्वक्रमेण गण्डिकायां वर्णत्रयमुपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कुलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयमेतन्मस्तकम् । सामामाशब्दाः द्विः पश्चकृत्वो द्विरावृत्ताः॥
३३२-३३३ (18) स्थापना यथा-पादचतु
ष्टयेन पङ्क्तिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि चतुर्थादिपादेभ्यः पञ्च