________________
KÁVYAPRAKASA-SAMKETA
पृ.
माणिक्यचन्द्र ३२३ (8) अत्र प्रकरणादिना नियमाभावे
श्लेषो न तु ध्वनिः।
सोमेश्वर २४१ (8) प्रकरणादिना चाभिधाया अनि-
यन्त्रितत्वात् श्लेष एव, न तु
ध्वनिः। २४३ (9) किसलयवद दीपमानाभ्यां
कराभ्यां शोभते । सुखेनातुं यन्न शक्यं फलं तत्र तु
लुब्धानामीहितं प्रददाति । (10) अभङ्गत्वमात्रेण अर्थश्लेषत्वं
नोपपन्नमित्यर्थः तर्हि अर्थश्लेषस्य निर्विषयत्वमित्याह-अर्थश्लेषस्येति । अर्थश्लेषः, यथा
'स्तोकेनेति । (11) सह कलकलेन वर्तन्ते, सकलाः
कला यस्य च। २४४ (12) 'इहापि' इति शब्दालंकारम-
ध्ये । न च साधारणधर्मप्रयोगशून्ये उपमा भविष्यति, मनोज्ञत्वादिसाधारणधर्मसहिते तु श्लेष इति वाच्यम्, यतः पूर्णोपमाया निर्विषयत्वं स्यात् ॥ तर्हि यदाऽस्माकं मते पूर्णोपमाया निर्विषयत्वं तथा भवतां श्लेषस्य निर्विषयत्वमि
त्याशङ्याह-'देव त्वम्' इति । २४५ (13) न चेति । यथा विरोधाभासो
विरोधः, न तथा श्लेषाभासः श्लेषः। उभयार्थप्ररोहे हि
श्लेष इत्यर्थः॥ २४५ (14) एवमत्रापि वर्ण्यमानस्य मुक्ता-
मणित्वरूपणान्यथानुपपत्त्या वंशस्य कुलस्य वेणुत्वरूपणमनुक्तमपि गम्यते, एकदेशविवतित्वं च पूर्ववद् उद्भावनीयमेकस्मिन् देशे विशेषेण वर्तनात् । एकदेशविवर्तिरूपकस्य चास्य परंपरितरूपकत्वं काव्यप्रकाशकारमते।
(9) पल्लववदाताम्रभास्वद्भयां करा
भ्यां शोभते । सुखेनाप्तुं यन्न शक्यं फलं तत्र लुब्धानामी
हितं प्रदत्ते। (10) अभङ्ग इति । अर्थश्लेषतयोद्भ
टस्य यस्सम्मतः। न त्विति । न ह्यभङ्गत्वमात्रमालङ्कारताहेतुः किन्त्वन्वयव्यतिरेको । अर्थश्लेषस्य तर्हि को विषय
इत्याह-स्तोकेनेति। ३२६ (11) सह कलकलेन वर्तते यत् ,
सकलाः कला विद्यन्ते यत्र । ३२७ (12) इहापीति । शब्दालङ्कारप्रकर
णे। एतेन शब्दमात्रसाम्येऽप्युपमात्वं सिद्धम् । शून्य इति । चारुत्वादिधर्माप्रयोगे उपमा तत्प्रयोगे श्लेष इति परस्याशयः । ननु यदि पूर्णोपमायाः निर्विषयत्वभिया भवद्भिः शब्दसाम्येऽप्युपमात्वं स्मृतं तर्हि श्लेषस्य निर्विषयतेत्याह
देवेति । ३२८ (13) न चेति । यथा विरोधाभासो
विरोधो न तथा श्लेषाभासः श्लेष इत्यर्थः।
३२९ (14) भामहोक्तैकदेशविवर्तिरूपकस्य
मम्मटमते परंपरितसंज्ञा ॥ अत्र वर्णनीयस्य राज्ञो मुक्तामणित्वरूपणान्यथानुपपत्त्या वंशस्य गोत्रस्य वेणुत्वरूपणं साक्षादनुक्तमपि श्लेषबलावगम्यत इत्येकदेशविवर्तित्वम् । सद्वंशेत्यत्रैकदेशविवर्तिरूपकम् ।