________________
54]
KAVYAPRAKASA-SAMKETA
सोमेश्वर
[उ. माणिक्यचन्द्र ३०५ (12) तु दीर्घा वृत्तिस्त्याज्या। कदा
चिद्रौद्रादिविषये दीर्घायामपि • वृत्तौ परुषाग्राम्ये वृत्ती त्याज्ये।
२१२ (12) क्तप्रबन्धविशेषौचित्यम् । पर्या-
बन्धे तु असमासा-मध्यमसमासे एव, कदाचिद् रौद्रादिविषये दीर्घसमासायामपि घटनायां परुषा ग्राम्या च वृत्तिस्त्याज्या । परुषोपनागरिकाग्राम्याणां वृत्तीनां चौचित्यं यथाप्रबन्धं यथारसं चानुसर्तव्यम्।
उल्लास ९
सोमेश्वर
माणिक्यचन्द्र
३०६ (1) नारीणां स्त्रीणाम् । भङ्गे तु न
अरीणाम् । वामाः स्त्रियः प्रतिकूलाश्च । हितदिति । हितं करोति कृन्तति च । बलं शक्तिर्बलो दैत्यश्च तद्भावेनाप्रसिद्धात्मा दुर्बलो बिडौजाश्च ।
२२३ (1) 'नारीणां स्त्रीणां, न अरीणाम्'
इत्यन्यथा प्रयुक्तम् । 'जानासि' इत्येकस्योक्तिः । 'कश्चेतनः' इत्यन्यस्य । 'वामानाम्' प्रतिकूलानां स्त्रीणां च। 'हितकृद्' इत्यादि पुनराद्यस्योक्तिः। हितं करोति कृन्तति च । 'अबलानाम्' स्त्रीणां दुर्बलानां च । 'बलाभावेन प्रसिद्धात्मनो' दुबलस्य दैत्यस्य विनाशेन प्रसि
द्धात्मन इन्द्रस्य । २२४ (2) यायावरीयस्तु 'अभिप्रायवान्
पाठधर्मः काकुः स कथमलंकारी स्याद्' इति न काकुव
क्रोक्तिमाह। २२६ (8) अत्र यत् पूर्वार्धे दवदहनत्वं
विधेयं . तुहिनदीधिति]त्वं चानुवाद्य, तद् द्वयमप्युत्तरार्धे विपरीतं शेयम्।
३०८ (2) "अभिप्रायवान् पाठधर्मः का
कु: स नालङ्कारी स्यादिति"
तु यायावरीयः। ३१२ (8) अत्र पूर्वार्थे दवदहनो विधेयः ।
तुहिनदीधितिरनुवाद्यः । एतदेवोत्तरार्धे विपरीततया नेयम्।