________________
पृ.
उ.८] INTRODUCTION : APPENDIX A
[53 सोमेश्वर
माणिक्यचन्द्र २०६ (8) वाक्यार्थे पदाभिधा यथा- २९८ (8) वाक्याथै पदोक्तिर्यथा-दि'दिव्येयं न भवति किं तर्हि मा
व्यैषा न स्यात् किन्तु मानुनुषी' इति वाच्ये 'निमिषति' पीतिवाच्ये निमिषतीत्युक्तिः ।
इत्युक्तम् । २०७ (9) घटनारूपः श्लेषः। क्रमकौटि- २९९ (9) नेत्रपिधानादेर्यः क्रमो यश्च ल्यानुल्बणत्वोपपत्तियोगश्च
कौटिल्यं तयोरनुल्बणत्वेनाघटना। नेत्रनिमीलनादीनां
ग्राम्यत्वेनोपपत्त्या युक्ततया क्रमः परिपाटी। कौटिल्यं वैद
यद्योजनं योगस्तद्रूपा घटना ग्ध्यम्। तयोरनुल्बणत्वेनाग्रा
या तदात्मा श्लेषः । यथाम्यत्वेनोपपत्त्या युक्ततया योजनं
दृष्दैकासनसङ्गते प्रियतमे पश्चाश्लेषः। यथा-'दृष्टूकासन
दुपेत्यादरात् । एकस्या नयने संगते प्रियतमे पश्चादुपेत्याद
पिधाय विहितक्रीडानुबन्धराद्' इति ।
च्छलः। ईषद्वक्रितकन्धरः सपुलकस्वेदोल्लसन्मानसामन्तर्हासलसत्कपोलपुलको धू
तॊऽपरां चुम्वति। २०८ (10) छन्दोविशेषविशेष्या गुणसंप- ३०१ (10) स्रग्धरादावोजः इन्द्रवज्रादौ त्तिरिति केचित् । तथा हि स्र
प्रसादः मन्दाक्रान्तादौ माधुग्धरादिप्वोजः, इन्द्रवज्रादिषु
र्यम्, शार्दूलादौ साम्यम् , समता, विषमवृत्तेष्वौदार्य,
विषमवृत्तेष्वौदार्यमिति छन्दोतच्च सव्यभिचारम् ॥
विशेषसाध्या गुणाः इत्येके ।
तदप्यसत्। २११ (11) एकं धर्मादिपुरुषमुद्दिश्यानन्त- ३०५ (11) एकं पुमर्थमुद्दिश्य प्रकारभङ्गया वृत्तान्तवर्णनप्रधाना शूद्रकादि
भूरिवृत्तान्तवर्णनारूपायां परिवत् परिकथा ॥ मध्याद् उपा
कथायां त्वितिवृत्तस्य न्यासे न्ततो ग्रन्थान्तरतः सिद्धमिति
भरः कार्यों न रसानाम् । वृत्तं यस्यां वर्ण्यते सा खण्ड
मध्यादुपान्ततो वा ग्रन्थान्तरकथा।
प्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा खण्डकथा । पूर्णकथा तु
प्रसिद्धा। २१२ (12) तत्र मुक्तकेषु रसबन्धाश्रयेण (12) तत्रैषां मध्ये मुक्तकेषु रसबन्धादीर्घसमासा रचना, अन्यथा तु
श्रयेण न दीर्घा वृत्तिः कार्या । कामचारः। सन्दानितकादिषु
अन्यथा तु खेच्छा । सन्दानिविकटबन्धौचित्याद् मध्यमस
तकादौ विकटबन्धत्वेन वृत्त्य- . मासादीर्घसमासे एव रचने ।
भावस्त्याज्यः । प्रबन्धाश्रिते प्रबन्धाश्रितेषु तु मुक्तकादिषु
तु मुक्तकादौ यथोक्तप्रबन्ध'त्वामालिख्य' इत्यादिषु यथो
विशेषा आराध्याः। पर्याबन्धेषु