________________
उल्लास ८ सोमेश्वर
माणिक्यचन्द्र
पृ. १९६ (1) रसस्यैव माधुर्यादयो धर्माः। २८६ (1) रसस्यैव यन्माधुर्यादि तत्कथं तर्हि कथं 'मधुरा वर्णाः' इति
मधुरौजस्विप्रसन्ना वर्णा इति व्यवहार इत्याह-क्वचित्त्विति ।
प्रतीतिरित्याह- क्वचित्त्विति । आकार एवास्य शूर इति ।
शौर्यादीति । शौर्यादिसंयुक्तयथा शौर्यमुपचारात् तदद्धि
स्य । आकार एवेति । यथा व्यञ्जके शरीरे लोका व्यवह
शौर्यमुपचारात् तद्वयञ्जके रन्ति तथा वर्णेषु माधुर्याद
काये व्यवह्रियते, तथा वर्णानां यः । मधुररसाभिव्यञ्जकेषु
मधुरादिरसव्यञ्जकाना माधुवर्णेषूपचरितं माधुर्यमित्यर्थः ।
र्यादीति भावः। २०१ (2) 'चित्ते' इति । 'चहुट्टदि' निखा- २८८ (2) चित्त इति । चहुदि निखाता ता भवति । 'न खुट्टदि' न न्यू
भवति । खुट्टदि न न्यूनतामेनीभवति । 'विसट्टदि' विक
ति । विसट्टदि विकसति । सति । 'तरट्टी' प्रगल्भा।
तरट्टी प्रौढा। २०१ (3) 'अलंकारा अपि गुणवत्समवेता २८२ (3) शब्दार्थालङ्काराणां गुणवत्सएवेति' केचित्, तन्नेत्याह-अ
मवायेन स्थितिरिति भामहनुप्रासेति । 'उभयेषामपि
वृत्तौ भट्टोद्भटेन भणनमसत् । समवायेन स्थितिः' इत्यभिधाय 'तस्माद् गड्डरिकाप्रवाहेण गुणालंकारभेदः' इति भामहविवरणे यद् भट्टोद्भटोऽभ्यधा
त् तद् असत् । २०५ (4) यद् वामनः 'यस्मिन् सति बहू- २९४ (4) 'मसृणत्वश्लेषः यस्मिन् सति न्यपि पदानि एकपदवद् भास
बहून्यपि पदान्येकपदवद्भान्ती' न्ते ॥' स श्लिष्यत्यनेन पदं
ति वामनः, यथा-- “अस्त्युपदान्तरेण मसृणतयेति श्लेषः,
त्तरस्यां दिशि देवतात्मा"। यथा 'अस्त्युत्तरस्याम्'-1 २०५ (5) आरोहपूर्वोऽवरोहः समाधिः, २९५ (5) तस्मात् “आरोहावरोहक्रमः यथा 'निरानन्दः कौन्दे मधुनि
समाधिः” इति वामनः। परिभुक्तोज्झितरसे'॥ (6) यस्मिन् सति नृत्यन्तीव पदा- (6) यस्मिन् सति नृत्यन्तीव पदानि नीति वर्णना स्यात् ।
इति प्रतीतिरिति वामनः । २०६ (7) पदार्थे वाक्यवचनं, यथा- २९८ (7) पदार्थ वाच्ये वाक्योक्तिर्यथा'अथ नयनसमुत्थं ज्योतिर
चन्द्रपदे वाच्येऽत्रिनयनसमुओरिव द्यौः'। अत्र चन्द्रपद
त्थं ज्योतिरित्युच्यते । वाच्येऽर्थे 'नयनसमुत्थं ज्योतिरत्रेः' इति वाक्यं प्रयुक्तम् ॥