________________
INTRODUCTION : APPENDIX A
उ.७]
[51 सोमेश्वर
माणिक्यचन्द्र १८६-१८७ (13) आदि-शब्दाद् आकारव- २७५-७६ (31) दीति देशादिभिः प्रत्येक चनादयो गृह्यन्ते ॥ वेषव्यवहा
योज्यम् । तेन देशवेषादेरौचिरादीति । देशादिभिः प्रत्येकं
त्येन निबन्धः कार्य इत्यर्थः। संबध्यते, तेन देशे वेषव्यवहा
एवं कालादौ योज्यम्। राकारवचनानामौचित्याद् निवन्धः कार्य इत्यर्थः । यथा कन्यकब्जीयदेशे उद्धतो वेषो दारुणो व्यवहारो भयंकर आकारः परुषवचनमनुचितम् । म्लेच्छेषु तदेवोचितम् । तथा नागरेषु यदुचितं तदेव कनककुण्डलादि ग्राम्येष्वनुचितम् ।
एवं कालादावप्यूह्यम् ॥ १८७ (32) यथौत्सुक्यनामा व्यभिचारी २७६ (32) यथौत्सुक्यनामा सञ्चारी साक्षानिबद्धश्चमत्कारी न तथा
साक्षात् स्वपदेनोक्तश्चमत्कारी तस्यानुभावश्चिन्तादिरूपं कार्य
न तथा तदनुभावश्चिन्तादिरूप्रतीतिकृदिति स्वशब्देनोक्तौ न
पश्चमत्कारीति स्वशब्देनौत्सुदोषः।
क्यनामा संचारी सम्प्रोक्तः। १९१ (33) 'वीराः स्वदेहान्' इत्यादिना २८० (33) 'वीराः स्वदेहान्' इत्यादितदीयोत्साहाद्यवगत्या कर्तृक
नोत्साहाद्यवगत्या कर्तृकर्मणोः मणोः समस्तवाक्यार्थानुयायि
समस्तवाक्यार्थानुयायितया तया प्रतीतिरिति शृङ्गारबी
प्रतीतिरिति मध्यपाठाभावेऽपि भत्सयोरन्तरेऽनिवेशितस्यापि
सुतरां वीरस्य व्यवधायकता । सुतरां वीरस्य व्यवधायकता
प्रतीयत इति भावः। (34) बोधिसत्त्वस्य सिंहीं स्वकिशो- २८१ (34) स्व डिम्भभक्षणप्रवृत्तसिंहिकारभक्षणप्रवृत्तां प्रति निजं श
याः स्वाङ्गं ददतो बुद्धस्य केनारीरं वितीर्णवतः केनचिच्चाटुकं
पि चाटुः क्रियते । पुलकोक्रियते । 'प्रोद्भूतः सान्द्रपु
द्भेदः परार्थसम्पादनसुखालकः' परार्थसंपत्तिजेनानन्द
भ्याम् । रक्तमसृगनुरक्तं च । भरेण यत्र । रक्ते रुधिरे मनो
मुनयश्चोबोधितस्मरावेशाश्चेति भिलाषो यस्याः । अनुरक्तं च
विरोधः जातस्पृहैरिति च मनो यस्याः । मुनयश्चोरोधि
वयमप्येवं कदा कृपालवो भवि तमदनावेशाश्चेति विरोधः ॥
प्याम इति भावः। 'जातस्पृहैः' इति च 'वयमपि यदि कदाचिदेवं कारुणिका भविष्यामस्तदा सत्यतो मुनयः' इति मनोराज्ययुक्तैः।