________________
50]
KÁVYAPRAKAŠA-SAYKETA
[उ.७ . सोमेश्वर
__ माणिक्यचन्द्र १८२ (27) अवदातमिति सातिशयं कर्म। २७४-७५ (27) अवदानमिति । सातिशयं अधिकं त्विति । अयं भावः ।
कर्म । अधिकमिति । अयं भाकेवलमनुष्यस्य सप्तार्णवल
.वः । स्वःपातालगमनाब्धिल. क्छन्नमसंभाव्यमानतयानृतमिति
वनादिकमदिव्यस्य वर्ण्यमानमहृदये स्फुरदुपदेश्यस्य चतु
सम्भाव्यतयाऽलीकमिति चिवर्गोपायस्याप्यलीकतां बुद्धौ
न्तयन्तो विनेया उपदेशस्य चनिवेशयति ।..... असंब
तुर्वर्गोपायस्याप्यलीकतां कल्पद्धतैवैतेषु शास्त्रेषूच्यते इति
यन्ति सर्वमिदं शास्त्रोक्तमप्रतीतिः स्यादिति।
सम्बद्धमितीति । १८३ (28) जगद् जगदंशाश्च देशः । तत्र २७५ (28) विश्वं, विश्वैकदेशाश्च देशः । सामान्य विवक्षायां जगदेकं,
एकं द्वे त्रीणि सप्त चतुर्दशैकयथा 'जगति सकले न्यासा
विंशतिर्वा विश्वानि स्युः ।.. दीनाम्' इति ॥ भूर्भुवः स्वरि
स्वर्गमर्त्यपातालमहर्जनस्तपःत्यादिविशेषविवक्षया त्वनेकं,
सत्यैः सप्तभिश्च वायुस्कन्धैः यथा
सप्तभिश्च पातालैः। विशेषविनमस्त्रिभुवनाभोगवृत्तिखेदभ
वक्षायामनेकत्वं, सामान्यविवरादिव ॥ महर्जनस्तपःसत्य
क्षायां त्वैक्यम् तत्र भूमध्ये मित्येतैः सह सप्तेत्यन्ये । यथा
जम्बूद्वीपप्लक्षशाल्मलिकुशकोहर्षस्य सप्तभुवनप्रथितोरु
वशाकपुष्कराद्याः सप्तद्वीपाः। कीर्तेः॥ तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दशेत्यपरे। यथा-जयति चतुर्दशलोकवल्लिकन्दः॥ तानि सप्तभिः पातालैः सहैकविंशतिरित्येके । यथा-कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥ तत्र भूलोंके सप्त जम्बूद्वीपा
दयो द्वीपाः॥ १८४ (29) ते च समुद्रास्त्रयश्चत्वारः सप्त २७५ (29) एकत्रयः चत्वारः सप्ताब्धयो वेति कविसमयः॥
वाच्या इत्यादिकविप्रसिद्ध्या
सर्व घटते। (30) कालः काष्ठादिभेदभिन्नः। २७५ (30) कालः- काष्ठाकलामुहूर्तरात्रि
दिनपक्षमासर्तुवर्षादिभेदभिन्नः १८६-१८७ (31) षयः शैशवादि । जाति- २७५-७६(31) वयः शैशवादिकम् । जातिः ब्राह्मणत्वादिका स्त्रीपुंसादिका
स्त्रीपुंसादिका, ब्राह्मणत्वादिका वा। आदिग्रहणाद् विद्यावित्त
वा आदिशब्दाद्विद्यावित्तकुलाकुलपात्रादयो लभ्यन्ते । वेषः
दयः । व्यवहारादीत्यादिशब्दाकृत्रिम रूपम् । व्यवहारश्चेष्टा ।
दाकारवचनादयः। व्यवहारा