________________
उ.७]
INTRODUCTION : APPENDIX A
149
सोमेश्वर
१७३ (21) भवत्वशिथिलः इत्यादिना स-
माप्तेऽपि वाक्ये ख्याप्यते इति वाक्यार्थान्तरमेव उपात्तं, न पुनः प्राच्यस्यैव वाक्यार्थस्य विशेषणतया । यथा 'नववयोलास्याय वेणुस्वनः' इति ॥
माणिक्यचन्द्र २६७ (21) भवत्वशिथिल इत्यादिनासमा
तेऽपि परशुवर्णने येनानेनेति वाक्यान्तरेण पुनस्तस्यैव वर्णनमारब्धं न दुष्टं, वाक्यानन्तर्गतत्वेनोक्तत्वात् । विशेषणत्वेनोतो तु दुष्टत्वमेव । यथा-नवव
यो लास्याय वेणुस्खन इत्यादौ । २६९ (22) न च केवलशृङ्गारादिशब्दान्वि
ते विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिः, यथा-'शृङ्गारहास्यकरुणाः' इत्यादौ । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसाम
झंक्षिप्तत्वमेव रसादेन त्वभिधेयत्वं कथञ्चिदिति स्वशब्दवाच्यता दोष इत्यर्थः । एवं द्वितीय एव पक्षो न्याय्यः । एतेन शृङ्गाराद्याः शब्दाः शङ्गारादेर्वाचकाः इत्युद्भटोक्तं निरस्तम् ।
१७५ (22) न च केवलशृङ्गारादिशब्दमा-
त्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति यथा- 'शृङ्गारहास्यकरुणाः' इत्यादौ, तस्माद् अन्वयव्यतिरेकाभ्यां अभिधेय सामर्थ्याक्षिप्तत्वमेव रसादीनां, न त्वभिधेयत्वं कथंचिदित्युक्तम् । ततो व्यभिचारिरसस्थायिभावानां स्वशब्दोक्तिर्दोष इत्यर्थः । एतेन च रसवदर्शितस्पष्टशृङ्गारादिरसोदयम् । स्वशब्दस्थायिसंचारिविभावाभिनेयास्पदम्' इत्यस्य व्याख्यायां 'पञ्चरूपा रसाः' इत्युपक्रम्य 'तत्र स्वशब्दाः शृङ्गारायः शृङ्गारादेर्वाचका'
इति भट्टोद्भटोक्तं निरस्तम् ॥ (23) व्रीडादीनामिति, स्वशब्दोपा.
दानमिति योगः। १७६ (24) यत्रापि स्वशब्देन निवेदितत्व
मस्ति तत्रापि स्वशब्दप्रयुक्त्या विभावादिप्रतिपत्त्यैव रसादीनां प्रतीतिः । स्वशब्देन सा केव
लमनूद्यते। १७८ (25) तथा कादम्बर्या विप्रलम्भबी
जेऽप्युपक्रान्ते तदनुपयुक्ताटवीशबरादेरतिवर्णनम् ॥
२६८ (23) व्रीडादीनामिति । स्वशब्दोपा
दानमिति योगः। २७० (24) यत्रापि स्वशब्दनिवेदितत्वं वि.
भावादिप्रतिपादितत्वमप्यस्ति तत्रापि विभावादिमुखेनैव रसादिप्रतीतिः, स्वशब्देन सा
केवलमनूद्यते। २७२ (25) तथा हि कादम्बर्या 'रूपविला.
से'त्यादिना महाविप्रलम्भबीजमुपक्षिप्य तदनुपयोगिनामटवीशबरेशाश्रममुनिपुरीनृपादी
नाम् । २७३ (26) विस्मृतिरिति । अनुसन्धान
हि सहृदयतायाः सर्वस्वम् ।
(26) विस्मृतिरिति । अनुसंधिर्हि __ सहृदयसपैखम् ।