________________
प्र.
उ.७] INTRODUCTION : APPENDIX A
[47 सोमेश्वर
माणिक्यचन्द्र १५० (10) 'त्वं शब्दादिति । समुच्चयद्यो- २४० (10) त्वंशब्दादिति । समुच्चयद्योती तको हि चकारः समुञ्चीयमा
हि चकारः समुच्चीयमानार्थादनार्थाद् अनन्तरमेव प्रयोज्य
नन्तरमेव वाच्य इति क्रमः। इति क्रमः। १५० (11) पुनः शब्दो हि व्यतिरिच्यमा- (11) एवं पुनश्शब्दोऽपि व्यतिरिच्या नार्थान्तर्येणैव प्रयोगमहतीति
मानार्थानन्तर्येणैव प्रयोज्योक्रमः।
ऽन्यथा त्वक्रमत्वं वाच्यम् । १५१ (12) श्रीनियोगादिति । तदुक्तम्
२४२ (12) श्रीनियोगादितीति । तदुक्तम्उक्तिस्वरूपावच्छेदकरो यत्रे.
"उक्तिस्वरूपावच्छेदफलो तिरिप्यते।
योतिरिष्यते। न तत्र तस्मात् प्राक् किंचि.
न तत्र तस्मात्प्राक्किश्चिदुक्ते. दुक्तेरन्यत्पदं वदेत् ॥
रन्यत्पदं वदेत् ॥१॥ इतिना नेवेतरेषामप्यव्ययानां
उपाधिभावात्स्वां शक्ति स गतिः समा।
पूर्वत्रादधाति हि। ज्ञेयेत्थमेवमादीनां तज्जातीया
न च स्वरूपावच्छेदः पदस्यार्थयोगिनाम् ॥
न्यस्य सम्मतः ॥२॥ यतस्ते चादय इव श्रूयन्ते यद
इतिनेवेतरेषामप्यव्ययानां नन्तरम्।
गतिस्समा । तदर्थमेवावच्छिन्धुरासमञ्जस्य
ज्ञेयत्थमेवमादीनां तजातीमन्यथा ॥
यार्थयोगिनाम् ॥३॥ यतस्ते चादय इव श्रूयन्ते यदनन्तरम्। तदर्थमेवावच्छिन्धुरासमञ्जस्य
मन्यथा" ॥४॥ इति । १५६ (13) क्रमानुष्टानाभावो वा दुष्क्रमत्वं २४७ (13) क्रमानुष्ठानाभावो वा दुष्कयथा-काराविऊण खउरं गाम
मत्वं, यथा-क्षौरं विधाप्य उडो मजिऊण जिमिऊण ।
स्नानादि भोजनादि विधाय च ॥ नक्खत्तं तिहिवारे जोअसिअं
कश्चिच्चचाल दैवज्ञ प्रष्टुं तिथिपुच्छिउं लग्गो॥
वारकान् । १६० (14) अनभिव्यक्ताकारं जगतोऽपी- ___२५१-२५२ (14) यद्वा-अनुल्लिखितान्ययमीन्द्रियाणि यत्स्वरूपं न निर्णतुं
दृगित्यनिर्णयपराण्यक्षाणि यसमर्थानीति भावः। आभासे
स्येति तत्तथा । उत्कर्षाय नैव मणीकृता अन्येऽश्मानो
प्रतियोगिनः कल्पनं चिन्ता। येन स चासौ सुमणिश्च ।
आभासेनैव मणिकृता अन्याछायामात्रेत्युक्ते हि च्छाय
श्मानो येन स चासौ सुमयैवेति सनियमत्वं सावधारण
णिश्च स तथा । अत्र एव त्वं गम्यते, तच्चात्र नोक्तमिति
शब्दाभावे सनियमत्वं परिनियमे वाच्ये 'तस्याभासे'त्य
वृत्तम् । छायामात्रेत्युक्तौ तु नियम उक्तः।
मात्रशब्दानियमो लभ्यते।