________________
46 ]
KAVYAPRAKASA-SANKETA
[उ.७ सोमेश्वर
माणिक्यचन्द्र १३८ (5) अत्र भजिः सहशब्दो युजि- २२६ (5) अत्र भजिस्सह शब्दो युजिश्चाश्वाधिकाः।
धिकः। १३९ (6) 'घुरी' वाद्यभाण्डविशेषः । २२८ (6) घुरी भाण्डवाद्यविशेषः। घुर्घघुघुरायिता चासौ घुरी च
रायिता चासौ सा च, तद्वतद्वद् घोरः।
द्धोरः। १४३ (7) 'एषोऽहम्' इति । उषानानी २३२-३३ (7)हरगौर्योरुषाख्या सुता केनापि शिवायाः सुता । सा च पुराण
वृत्तान्तेन वाणासुरपुत्रीति वृत्तान्तेन बाणासुरसुतेति लोके
ख्याता । तां च स्मरसुतेन रूढा । सा चानिरुद्धेन काम
अनिरुद्धाख्येन स्वप्ने परिणाय्य सुतेन सह 'स्वप्नलब्धं वरं
कोऽपि खं प्रशंसन्निदमाहप्राप्स्यसि' इति गौर्या दत्तेन
घटनेति । घटनयाऽधिगतमप्रसादेन परिणायिता । स च
भिरूपलक्ष्म्याः फलं ययेति गौरीमुखविनिर्गतो वरः साधि
वृत्तिः । अप्यर्थ इति । अपि ष्ठायकत्वाद् देवतारूपोऽन्येषां
शब्दभावाभावयोरुत्कर्षापकपुर आत्मानं प्रशंसन्निदमाह ।
भ्यां दूरवर्तित्वं स्यादित्यर्थः। अनिरुद्धेन सह या घटना तयाधिगतं आभिरूप्य-लक्ष्म्याः
सुरूपतायाः फलं यया। १४७ (8) स हि यथाप्रक्रममेकरसप्रस- २३६ (8) एष हि यथाप्रक्रममेकरसप्रस्तायाः प्रतिपत्तृप्रतीतेरुद्धात
ताया बोद्धृप्रतीतेः रोधेनैव इव परिस्खलनखेददायी रस
स्खलनखेददायी रसभङ्गाय भङ्गाय पर्यवस्यति।
जायते। १५० (9) 'संप्रति द्वयं च' इति अतिर- २४१ (9) 'सम्प्रति द्वयं च' इत्यतीव चारु, म्यम् । यत् किल पूर्वमेका सैव
यत्किल प्रागेका सैवास्थादुर्व्यसनदूषितत्वेन शोच्या जा
नपातेन शोच्याऽभूत् , इदानीं ता संप्रति पुनस्त्वया तस्याः
तु त्वया तस्यास्तथाविधदुरसहायकमिव आरब्धमित्युपह
ध्यवसायसाहाय्यमिवारब्धम् , स्यते । प्रार्थना-शब्दोऽपि न
इत्युपहस्यते । काकतालीयन्यारम्यः, यतः काकतालीयन्या
येन कपाल्यपि यदि स्यादस्तु न येन तत्समागमः कदाचिन्न वा
पुनः केनापि प्रकर्षणार्थ्यत इति च्यतावहः । प्रार्थना पुनरत्यन्तं
प्रार्थनाऽप्ययुक्ता। कपाल्यर्थे कलङ्ककारिणी । सा च त्वं
तपस्यादिव्याजेनाचेम (?) चेति द्वयोरप्यनुभूयमानपर
नादिकमपि मण्डितमित्यर्थः । स्परस्पर्खिलावण्यातिशयप्रति
'सा च त्वं' चेति द्वयोरपि पादनपरत्वेन उपात्तम् । 'क
लावण्यादिसाम्यप्रतीतये प्रयुलावतः कान्तिमती इति च
क्तम् । 'कलावतः कान्तिमतुप्प्रत्ययेन द्वयोरपि प्रशस्य
मतीति च मतुः प्रशंसा. ता प्रतीयते।
प्रतीतिकृत्।