________________
उल्लास ७
सोमेश्वर
माणिक्यचन्द्र
.
१९२ (1) अनङ्गमङ्गलगृहस्यापाङ्गस्य भङ्गया
विच्छित्त्या तरङ्गितैर्युक्त्या ॥
१९९ (2) अत्रैकपदप्रत्याय्योऽप्यर्थः कैर
वात्मा अत्रीत्यादिनानापदार्थालोचनाव्यवधानेन क्लिश्यमानो वाचकस्य क्लिष्टतावहः।
११२ (1) अनङ्गमङ्गलगृहं चासौ अपाङ्ग-
श्च तस्य भङ्गया विच्छित्त्या
तरङ्गितैरुपलक्षितया ॥ ११८ (2) अत्रैकपदप्रत्याय्योऽप्यर्थः कुमु-
दलक्षणोऽत्रीत्याद्यनेकपदार्थपर्यालोचना व्यवहितत्वेन क्लिश्यमानो वाचकस्य क्लिष्टतामा
वहति ॥ १२०-१२१ (3) तस्माद् अस्य नो विधेय-
तया प्रधानस्यानूद्यतयाऽप्रधानेन मुक्ताशब्देन सह न समास इष्ट इति स्थितम् । यदाह-नार्थस्य विधेयत्वे निषेधस्य विपर्यये। समासो नेप्यतेऽर्थस्य विपर्यासप्रसङ्गतः॥
२०१ (3) तस्मादस्य नञो विधेयार्थनिष्ठ
तया प्रधानस्य तथाऽनूद्यमानार्थपरतया तयस्तवृत्तिना मुक्तशब्देन समं वृत्ति वेष्टा । यदाहनर्थस्य विधेयत्वे निषेध्यस्य विपर्यये। समासो नेष्यतेऽर्थस्य विपर्या
सप्रसङ्गतः॥ २०२ (4) भवस्य पत्नी भवानी, तस्याः
पतिरित्युक्ते हरत्यागादन्योऽपि भवेत् , तथा चैत्रपत्नीपतिरित्युक्ते उपपतिर्लभ्यते।
१२१ (4) भवस्य भार्या 'भवानी' । ततो
'भवान्याः पतिः' इत्युक्ते भवं विहाय अन्यस्यापि पत्युः प्रतीतिः । यथा 'चैत्रभार्यायाः प
तिः' इत्युक्ते उपपतौ प्रतीतिः॥ १२७ (4a) नामशब्दोऽक्षमायाम् । 'ये के-
चिदिह प्रबन्धे देशे काले वा अस्माकमवज्ञां कुर्वन्ति ते किमपि स्वल्पं न किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैष प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् ।' लोकोत्तरं यजानन्तीति व्याख्यातं तत् तेषामुपहासाय । कान् प्रति तहीत्याह-'उत्पत्स्यते तु' इति । 'सारेतरविभाग उत्पत्स्यते
कश्चिद्' इति संभाव्यते ॥ १३८ (5) दलत्कन्दलभागभूमिः सलवा-
म्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥
२११ (4a) नामेत्यसृयायाम् । इहेति । प्र
बन्धे देशे काले वा । किमपि स्वल्पं, उपहासे तुलोकोत्तरम् । एष शास्त्रनिर्माणविषयो यत्नः, कान् प्रति हीत्याह उत्पत्स्यते त्विति । सदसयक्तिज्ञो भावी कश्चिदिति सम्भाव्यते।
२२६ (5) दलत्कन्दलभाग्भूमिः सनवा
म्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो याता दृष्टिविषं मम ॥