________________
44]
KAVYAPRAKASA-SAMKRTA
माणिक्यचन्द्र
सोमेश्वर १०६ (21) इत्यर्थः । यथा-मय्यासक्त
श्चकितहरिणीहारिनेत्रत्रिभागः' । अत्र गुरुजनमवधीर्यापि यथा तथा साभिलाषगर्वमन्थरं विलोकितवतीति स्मरणे विप्रलम्भोद्दीपनम् । अवलोकनादि' इत्यादिशब्दाच्छब्दव्यतिरिक्ताधोवक्रत्वकुचकम्पनबाष्पावे
शादि ॥ तस्येति ध्वननस्य । १०७ (22) 'व्यञ्जकत्वं शब्दानां गमकत्वं,
तञ्च लिङ्गत्वम् , अतो व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवेति व्यझ्यव्यञ्जकभावो लिङ्गिलिङ्गभाव एव ।'
१८४ (22) व्यञ्जकत्वं शब्दानां गमक
त्वम् , तश्च लिङ्गत्वमेव । अतो व्यङ्ग्यप्रतीतिर्लिङ्गिप्रतीतिरेवे: .. ति, तथा सति लिङ्गिलिङ्गतैव व्यङ्ग्यव्यञ्जकतेत्यर्थः।
-
उल्लास ६
सोमेश्वर
माणिक्यचन्द्र
पू.
१११ (1) अत्र 'अलकाः खला इव' इति
शब्दश्लेषप्रतिभोत्पत्तिहेतुरुपमा ॥ उद्भटस्तु 'उपमाप्रतिभोत्पत्तिहेतुरर्थश्लेष एवायं "खयं च पल्लवाताम्रा" इत्यादाविव' इत्याह...॥
१९० (1) अत्रालका इव खला इत्युप
मालङ्कारः शब्दश्लेषप्रतिभोत्पत्तिहेतुरिति मम्मटः । उपमाप्रतिभोत्पत्तिहेतुरर्थश्लेषः, 'स्वयं च पल्लवाताम्रभास्वत्करविरा जिनी' इतिवदिति तूद्भटः।