________________
उ.५]
INTRODUCTION : APPENDIX A
[39
सोमेश्वर
माणिक्यचन्द्र
पृ.
९४ (5) धतदुभयात्मतारूपेण वस्तुध्वनिः
संक्षेपेण सुवचस्तथा न अलंकार
ध्वनिरलंकाराणां भूयस्त्वात् ॥ ९६ (6) साक्षाच्छक्तिविषयत्वेन हि व्यापा
राद् अथोपत्तः कारणता पूर्वयोस्त्वितिकर्तव्यतारूपतेत्यभिप्रायः॥
१६३ (5) धिनिषेधतदुभयात्मतारूपेण व
स्तुनो ध्वनिः संक्षिप्तः, न त्वल
ङ्काराणां, बहुत्वात् । १६५ (6) साक्षाच्छक्तिविषयतया हि व्या
पारादर्थापत्तेः कारणता, पूर्वयोस्त्वितिकर्तव्यतारूपतेति भावः।
१६६ (7) पदानां सङ्केतो गृह्यत इति योगः।
निवृत्तिकारीति । प्रवृत्तिनिवृत्तिरूपो वृद्धव्यवहारः, प्रवृत्तिनिवृत्ती च विशिष्टार्थनिष्ठे, अतो विशिष्ट एवार्थे पदानां सम्बन्धावगतिः।
(7) पदानां संकेतो गृह्यत इति योगः॥
प्रवृत्ति [निवृत्ति कारीति। वृद्धव्यवहाराच्छब्दार्थसंबन्धावसायः । स च वृद्धव्यवहारः प्रवृत्तिनिवृत्तिरूपः। प्रवृत्तिनिवृत्ती च विशिष्टार्थनिष्ठे, अतो विशिष्ट
एवार्थे पदानां संबन्धावसायः॥ ९७ (8) विशिष्टा एवेति । अन्वितानां वि
शिष्टानामेव पदार्थानामभिधेयत्वम् । वाक्यार्थो हि क्रियाकारकसंसर्गरूपः । कारकाणां च क्रियासंबन्धोन्मुखतया क्रियाणामपि कारकविरहासहिष्णुत्वेन अन्वितानामेव स्वशब्दरभिधानं भवतीत्यर्थः ॥ न तु पदार्थानामिति। सामान्यभूतत्वेन अभिहितानां पदार्थानां पश्चान्न वैशिष्ट्यमित्यर्थः॥ यद्यपीति ।
संकेतगोचर इति योगः। (9) यानि वाफ्यान्तरे दृष्टप्रयोगाणि॥
व्यतिषिक्तानामिति । वाक्यस्यैव प्रयोगार्हत्वात् पदार्थान्तरैरन्वितानाम् । तथाभूतत्वादिति । सामान्यावच्छादितविशेषरूपत्वात् ॥ सामान्यविशेषरूप इति । सामान्यानि अन्तःकृताशेषविशेषाणि भवन्तीति तत्प्रतीतिनान्तरीयकतयैव विशेषसद्भावः । यदाहुः- निर्विशेषं न सामान्यं भवेच्छशविषाणबत् ॥ ततः सामान्यावच्छादितो विशेष एव संकेतस्य विषयः। तत
(8) विशिष्टा एवेति । विशिष्टा एवान्विताः पदार्थाः पदानामभिधेयाः, न तु पदार्था एव केवलाः। अयमाशयः- वाक्यार्थस्तावत् क्रियाकारकयोगात्मा। कारकक्रियाश्च सम्बन्धाभिमुख्येन मिथो विरहासहिष्णुत्वेनान्विता एव स्वशब्दैरुच्यन्त इत्यर्थः । न त्विति । सामान्यत्वेनोक्तानां पदार्थानां पश्चाद्वैशिष्ट्यं स्यादिति । यद्यपीति । सङ्केतगोचर
इति योगः। १६७-१६८ (9) यानि वाक्यान्तरे प्रयुक्त
दृष्टानि । सामान्यावच्छादित इति । न्यग्भूतसामान्यः । असाविति । पदार्थः । व्यतिषक्तानामिति । 'वाक्यमेव प्रयोगार्हम्' इति न्यायात् पदार्थान्तरैर्युक्तानाम् । तथाभूतत्वादिति । सामान्यावच्छादितविशेषरूपत्वात् । विशेषरूप इति । सामान्यप्रतीतिनान्तरीयका विशेषाः, 'निर्विशेषं न सामान्यं भवेच्छशविषाणवत्' इति न्यायात् ।