________________
36]
KAVYAPRARASA-JAMKETA
सोमेश्वर
माणिक्यचन्द्र
४६ (9) शृङ्गारः । साधारणीभावना च
विभा वादिभिः। ४८ (10) अत्रौत्सुक्यादेर्व्यभिचारिणोऽ
नुगतत्वेन 'दूराद', इत्यादिपदार्पितः सहसाप्रसरणादिरूपोऽनुभावः 'प्रेयसि' इति विभावश्च
प्रकाशते। ४८-४९ (11) सकलजातिसुलभत्वेन हृद्य
तया च पूर्व शृङ्गारस्तदनुगामी च ततो हास्यस्तद्विपरीतः करुणः । ततस्तन्निमित्तमर्थप्रधानो रौद्रः । कामार्थयोर्धर्ममूलत्वाद् धर्मप्रधानो वीरः । तस्य भीताभयदानसारत्वात् ततो भयानकः । तद्विभावसाधारण्यसंभावनात् ततो बीभत्स इतीयद् वीरेणाक्षिप्तम् । वीरस्यान्तेऽद्भुतः फलमिति ततोऽ
८१-८२(9) णीभूता संतानवृत्तेरेकस्या एव वा
संविदो गोचरीभूता रतिः शृङ्गारः
साधारणीभावनादिभिरिति । ८३.८४ (10) अत्रौत्सुक्यादिव्यभिचार्यनु
गतत्वेन दूरादित्यादिपदेभ्यः सहसा प्रसारणादिरूपोऽनुभावः, प्रेयसीति पदाच्च विभावो
लभ्यते । ८४-८५ (11) अत्र कामस्य सकलजातिसु
लभतया अत्यन्तपरिचितत्वेन सर्वान् प्रति हृद्यतेति पूर्व शृङ्गारः, तदनुगामित्वाद् हास्यः, तद्वैपरी- . त्यान्निरपेक्षभावाच्च ततः करुणः, ततस्तत्कारणमर्थसारो रौद्रस्य कामार्थप्राधान्येन कामार्थयोश्च धर्ममूलत्वादिति धर्मप्रधानो वीरः, तस्य भीतत्राणसारत्वात्ततो भयानकः, ततस्तद्विभावसाध्यसम्भावनाद्वीभत्सः, इतीयद्वीरेणाक्षिप्ते वीरस्य फलभूतोऽद्भुतः।
५९ (12) अन्ये तु 'अर्थसामर्थ्येन साह
श्यात्मकेन द्वितीयाऽभिधैव प्रतिप्रस्तूयते, ततश्च द्वितीयोऽर्थोऽभिधीयत एव, न ध्वन्यते । तदनन्तरं तु तस्य द्वितीयस्यार्थस्य प्रतिपन्नस्य प्रथमार्थेन प्राकरणिकेन साकं या रूपणा सा तावद् भात्येव । न चान्यतः॥ शब्दादिति सा ध्वननव्यापारात् । तत्राभिधाशक्तेः कस्याश्चिदप्यनाशनीयत्वादिति प्रकृताप्रकृतयोर्वाक्यार्थयोः साम्यं
ध्वन्यत इत्यलंकारध्वनिरित्याह६६ (13) काव्यविशेषो हि विशिष्टार्थप्रति-
पत्तिहेतुः संदर्भविशेषः, काव्यविशेषत्वं च न पदप्रकाशत्वे उपपद्यते. पदानां स्मारकत्वेनावाचक
त्वाद, -- (14) यथा श्रुतिदुष्टानां पेलवादिपदा
१०८ (12) अयं भावः-सादृश्यरूपेणार्थ
सामर्थ्येन द्वितीयाभिधैव प्रतिप्रसूयते । ततश्च द्वितीयोऽर्थ उच्यत एव न ध्वन्यते । तदनन्तरं तु तस्य द्वितीयार्थस्य प्रतिपन्नस्य प्रथमार्थेन प्रकृतेन साकं या रूपणा सा तावद्विभात्येव । न चान्यतः सा शब्दादिति ध्वननव्यापारात्तत्राभिधाशक्तेः कस्याश्चिदनाशङ्कयत्वादिति प्रकृताप्रकृतवाक्यार्थयोः साम्यं देवो देव
एवेति रूपं ध्वन्यते । १२१ (13) काव्यविशेषो विशिष्टार्थप्रती
तिहेतुः सन्दर्भविशेषः, काव्यविशेषता चन पदप्रकाश्यत्वे घटेत,
पदानां स्मृतिहेतुत्वेनावाचकत्वा(14) यथा (श्रुति)दुष्टपेलवादिपदाना