________________
उल्लास ४
सोमेश्वर
माणिक्यचन्द्र
४२ (1) रसनाव्यापारगोचरत्वेन कषाय- ६८ (1) कषायफलचर्वणपरपुरुषदशनप्रभ
फलचर्वणपरपुरुषदर्शनप्रभवमुख- वमुखप्रसेककलनाकल्पनया रसप्रसेककलनारूपेण हेतुना अन्या
नीयस्वरूपतयाऽन्येभ्योऽनुमीयनुमेयविसदृशः।
मानेभ्यो विलक्षणः। (2) सामाजिकजनास्वाद्यमानो मुख्य- ६९ (2) सभ्यानां मुख्यरामाद्यनुगतस्थाय्यरामादिगतस्थाय्यनुकरणरूपत्वा
नुकरणरूपः अनुकरणरूपत्वादेव देव च नामान्तरेण व्यपदिष्टो
च नामान्तरेण व्यपदिष्टो रत्यादी रस्यमानत्वाद् रसः।
रसः। (3) स्थायी तु काव्यबलादपि नानु- ६८ (3) स्थायी तु काव्यबलादपि नानुसंधातुं शक्यः। रतिः शोक
संधेयः । रतिश्शोक इत्यादयो हि. . इत्यादयो हि शब्दा रत्यादिकमभि- शब्दा रत्यादिकमभिधेयीकुर्वधेयीकुर्वन्ति अभिधानत्वेन, न तु न्त्यभिधानत्वेन न तु वाचिकाभिवाचिकाभिनयरूपतयावगमयन्ति। नयरूपतयाऽवगमयन्ति । न हि न हि वागेव वाचिकम् , अपि तु वागेव वाचिकम् , अपि तु तया तया निवृत्तमङ्गैरिवाङ्गिकम् । तेन निर्वृत्तं, अङ्गैरिवाङ्गिकम् । तेनविवृद्धात्माप्यगाधोऽपि दुरन्तो- विवृद्धात्माऽप्यगाधोऽपि दुरन्तोऽपि महानपि । वाडवेनेव जलधिः ऽपि महानपि । वाडवेनेव जलधिः शोकः क्रोधेन पीयते ॥
शोकः क्रोधेन पीयते ॥ इत्यादौ न शोकोऽभिनेयः, अपि इत्येवमादौ न शोकोऽभिनेयः, तु अभिधेयः ॥
अपि त्वभिधेयः। हि, अनुकरणरूपो रस ६९ (4) तथा हि-अनकरणरूपो रस इति इत्युक्तं न च तद् युक्तम् , यतः
वदेत् तन्न किञ्चिद्धि प्रमाणेनोपकिंचिद्धि प्रमाणेनोपलब्धं तदनु
लब्धं तदनुकरणमिति शक्यं वकरणमित्युच्यते, यथैव 'असौ कुम् । यथा एवमसौ सुरां पिबसुरां पिबति' इति सुरापानानुक
तीति सुरापानानुकरणत्वेन जलरणत्वेन पयःपानं प्रत्यक्षावलो
पानं प्रत्यक्षेक्षितं भाति । इह च कितं प्रतिभाति । इह च नरगतं
नटगतं किञ्चिदुपलब्धं स इत्यनुकिं तदुपलब्धं सद् रत्यनुकरण
करणतया भातीति चिन्त्यम् । तया भातीति चिन्त्यम् । तच्छरीरं तद्वपुस्तनिष्ठं प्रतिशीर्षकादि रोमातनिष्ठं प्रतिशीर्षकादि रोमाञ्चग- ञ्चगद्गदिकादि भुजाक्षेपवलनादि द्रादिकादि भुजाक्षेपवलनप्रभृति भ्रूक्षेपकटाक्षादि च न चित्तवृत्तिभ्रूक्षेपकटाक्षादिकं च न रतेश्चित्त
रूपरतेरनुकारत्वेन कस्यचिद्भाति, वृत्तिरूपाया अनुकारत्वेन कस्य- जडत्वभिन्नैन्द्रियग्राह्यत्वभिन्नाचित् प्रतिभाति जडत्वेन भिन्ने- धिकरणत्वैस्ततोऽतिवैलक्षण्यात् । न्द्रियग्राह्यत्वेन भिन्नाधिकरणत्वेन च ततो वैलक्षण्यात् ।
४३ (4)