________________
उ.४]
INTRODUCTION : APPENDIX A
[8
सोमेश्वर
माणिक्यचन्द्र
५.
३४ (5) वदनविलोकनविनोदेन दिनं ताव-
दतिवाहयाव इत्यर्थः । रात्रावधिकमदनोद्रेकादन्ध शय्याविभागानभिज्ञ शय्यायां मा शयिष्ठा अपि तु प्रहरचतुष्टयमपि निधुव
नेन क्रीडा [व इत्यर्थः] (6) विवक्षितान्यपरवाच्येऽर्थशक्ति
मूले शब्दस्यापि सहकारित्वं भवत्येव, विशिष्टशब्दाभिधेयतया विना तस्यार्थस्य अव्यञ्जकत्वात् । ततः शब्दार्थयोरुभयोरपि व्यञ्जकत्वं, केवलमर्थस्यात्र मुख्यत्वम् ।
३५ (5) त्यर्थः । पथिकेति चेतितेऽपि तव
न दोषकारीति न भेतव्यम् । रात्रौ राव्या वा स्मरोद्रेकादन्ध .शय्याविभागानभिज्ञ शय्यां मा
शयिष्ठा अपि तु प्रहरचतुष्टयम
पि क्रीड। ३६ (6) विवक्षितवाच्येऽर्थशक्तिमूले
शब्दस्यापि सहकारित्वमस्ति यतो विशिष्टशब्दाभिधेयतया विनाsर्थस्याव्यञ्जकत्वात् । ततो द्वयोरपि व्यञ्जकत्वम् । केवलमर्थस्य मुख्यं व्यञ्जकत्वं शब्दस्य तु सहकारिभावेन।