________________
उल्लास ३ सोमेश्वर
माणिक्यचन्द्र ३१ (1) अर्थो व्यञ्जको यदि निरपेक्षस्त- ३१ (1) अर्थो व्यञ्जको यदि निरपेक्षस्तत्स
त्सर्वदा तमर्थमवगमयेत् । अथ दातमर्थमवगमयेत् । अथ सापेक्षः सापेक्षः किं तस्यापेक्षणीयमि- किं तस्यापेक्षणीयमित्याह-वक्तत्याह-वक्तृबोद्धव्येति ।
बोद्धव्येति । (2) काचिद् अविनीतवधूः कृतपरपुरुष- (2) अत्र काचिद् असती कृतान्यपुरुषसंभोगा गात्रगतविकारविशेषा
सङ्गा कायगतविकारविशेषापह्नवेपह्नवेनाभिधत्ते । तस्याश्च असा
नाभिधत्ते । तस्याश्च असाध्वीत्वे ध्वीत्वे अवगते तृतीयस्य तटस्थस्य ऽवगते तृतीयस्य तटस्थस्य प्रतिप्रतिभाजुषो व्यङ्ग्यप्रतीतिः।।
भाजुषो व्यङ्ग्यप्रतीतिः। . (3) 'ककि लौल्ये' इत्यस्य धातोः । __३२ (3) यद्वा ककि लौल्य इत्यस्य धातोः 'काकु'शब्दःप्रकृतार्थातिरिक्तमपि
काकुशब्दः । प्रकृतार्थातिरिक्तमपि वाञ्छति-इति लौल्यमस्याभि
वाञ्छतीति लौल्यमस्याभिधीधीयते । यद्वा ईषदर्थे कुशब्दस्य यते । यद्वा ईषदर्थे कुशब्दस्य काकादेशः। तेन हृदयस्थवस्तुप्रती- देशः। तेन हृदयस्थवस्तुप्रतीतेतेरीषभूमिः काकुः।
रीषद्भूमिः काकुः। ३२ (4) ननु 'तथाभूतां दृष्टा' इत्यादि- (4) ननु तथाभूतामित्यादिवाच्यसिवाच्यस्य सिद्धौ काकुः स्वरविशे
द्धौ काकुरयं खरविशेषः कारणषोऽङ्गकारणमिति-वाच्यसिद्ध्यङ्ग
मिति गुणीभूतव्यङ्गभेदः कथं न लक्षणो गुणीभूतव्यङ्गयमेदः स्यादित्याशङ्कयाह न च वाच्येकथं न भवतीत्याशङ्कयाहन च ति । हे सहदेव कुरुषु न खेदो गुवाच्येति । 'हे सहदेव कुरुषु
रोर्यन्मयि खेद इत्येवंरूपप्रश्नमात्रेकिं न खेदो गुरोः यन्मयि खेदः'
णापि काकोर्विश्रान्तेः । काकोस्तु इत्येवंरूपेण प्रश्नमात्रेणापि यद् वैशिष्ट्यं तत्पर्यालोचनया काकोर्विश्रान्तत्वात् । काकोस्तु
सहदेवस्य व्यङ्गयप्रतीतिरिति नैष यद् वैशिष्ट्यं तत्पर्यालोचनया काक्वाक्षिप्तो गुणीभूतव्यङ्गभेदः ।
सहृदयस्य व्यङ्गयार्थप्रतीतिः। ३४ (5) मिथः संयोग इति । तत्र वक्तृबोद्ध- ३५ (5) मिथः संयोग इति । तत्र वक्त
व्ययो गेयथा-अत्ता इत्थ नु मजइ बोद्धव्ययोगे यथा-अत्ता एत्थ ति । अत्तेति श्वश्रूरसहिष्णुः, न
इति। अत्तेति श्वश्रूरसहना । न तु माता । तेन गुप्तमभिलाषः
तु माता । तेन गुप्तमभिलाषा पोषणीयः। न च सर्वदा भयदे- पोष्यः। अत्र दूरे सा शेते । अत्र त्याह । अत्रेति । दूरे सा च शेते न
त्वन्मार्गनिकटेऽहमुपभोगयोग्या। जागर्ति । अत्र त्वन्मार्गनिकटेऽह
सांप्रतं विघ्नकारित्वात् कुत्सितं मुपभोगयोग्या । सांप्रतं विघ्न
दिवसं दिवसकम् । प्राकृते पुनकारीति कुत्सितं दिवसम् । प्रा
पुंसकयोरनियमः। तस्मात् संप्रति कृते पुनपुंसकयोरनियमः। तस्मात्
विलोकय । मिथो धपत्रावलोकसंप्रति विलोकय । अन्योन्य
नेन दिनातिवाहनं कुर्वस्तावदि