________________
१.२] INTRODUCTION : APPENDIX A
[31 सोमेश्वर
माणिक्यचन्द्र २५(14a)यदि च सिंहो बटुरिति शौर्याति- २६ (14a)यदि च सिंहो माणवक इति शौशयेऽवगमयित्वे स्खलनतित्वं श
र्यातिशयेऽवगमयितव्ये स्खलद्गब्दस्य, तत् तर्हि प्रतीति नैव कुर्या- तित्वं शब्दस्य किमर्थ तस्य प्रयोदिति किमर्थं तस्य प्रयोगः। 'गम्य' गः। गम्य इति ण्यन्तो निर्देशः। इति ण्यन्तो निर्देशः कर्तव्य इति । शब्दावगमयितव्य इत्यर्थः। ना'अन्यत इति' अभिधालक्षणाव्या
न्यत इति । अभिधालक्षणाव्यापारात् । शब्दादिति । गङ्गादेः।
पारात् । 'शब्दादिति' । गङ्गादेः । २६ (15) यथा तटस्य प्रयोजनप्रतिपादने २७ (15) यथा तटस्य प्रयोजने प्रति
ऽसामर्थ्य, न तथा गङ्गाशब्दस्य । पाद्येऽसामर्थ्य न तथा गङ्गाशब्दतस्मादभिधालक्षणातिरिक्तस्त
स्य । तस्मादभिधालक्षणाभ्यामन्यच्छक्तिद्वयोपजनितार्थावगमपवि
स्तच्छक्तिद्वयोपजनितार्थावगमपत्रितप्रतिपत्तप्रतिभासहायार्थद्यो- वित्रितप्रतिपत्तृप्रतिभासहायार्थ- ... तनशक्तिवननात्मा व्यापारः,
द्योतनशक्तिर्ध्वननात्मा व्यापारः । तेन यत्केनचिल्लक्षितलक्षणेति ना- तेन यत्केनचिल्लक्षितलक्षणेति नाम कृतं तद् व्यसनमात्रम् । तथा
मकृतं तद्वयसनमात्रं तथाभावे च भावे च प्रयोजने लक्ष्ये प्रयो
प्रयोजने लक्ष्ये प्रयोजनान्तरान्वेजनान्तरान्वेषणेन अनवस्थानाद्
षणेनानवस्थानादतिप्रसक्तिः। अतिव्याप्तिः स्यात् ।