________________
28 ]
KAVYAKRA KASA-SAMKETA सोमेश्वर
माणिक्यचन्द्र १७-१८ (8) अभिधेयेन संबन्धाद् । यथा १७ (8) येन सादृश्यात् तद्गतजाड्यमान्द्या. 'गङ्गायां घोषः। सादृश्याद, यथा
दिगुणयुक्तो वाहीको लक्ष्यते । 'गौर्वाहीको गौरेवायम्' इत्यादी
प्रयोजनं तादूप्यप्रतिपत्यादि । मुख्यस्यार्थस्य सानादिमत्वादेः
एते च सारोपासाध्यवसानालप्रत्यक्षादिना प्रमाणेन बाधेऽभि
क्षणागौणलक्षणाया उदाहरणे। धेयसादृश्यात् तद्गतगुणसदृश
समवायः साहचर्यम् । यथा गुणयुक्तमर्थान्तरं वाहीकलक्षणं
कुन्ताः प्रविशन्तीत्यादौ कुन्तालक्षयति । प्रयोजनं च ताद्रूप्य
दीनां प्रवेशानुपपत्त्या मुख्यार्थप्रतिपत्त्यादि । एते च सारोपायाः
बाधे साहचर्यात् पुरुषा लक्ष्यन्ते। साध्यवसानायाश्च गौणलक्षणाया
प्रयोजनं च रौद्रत्वादीनां सातिउदाहरणे । समवायः साहचर्यम् ,
शयानां प्रतिपादनम् । वैपरीत्यायथा 'कुन्ताः प्रविशन्ती'त्यादौ
द्भद्रमुखः । अत्र भद्रमुखशब्दकुन्तानां प्रवेशस्य असंभवान्मु
स्याभद्रमुखे प्रयोगात् स्वार्थबाधः। ख्यार्थवाधे साहचर्यात् पुरुषा
अतोऽसौ स्ववाच्यभूतभद्रमुलक्ष्यन्ते । कुन्तवन्त इति च
खत्ववैपरीत्यादभद्रमुखत्वं लक्षप्रयोगाद येषां रौद्रत्वादीनां
णयाऽवगमयति । प्रयोजनं तु धर्माणां न तथा प्रतिप
गुप्तासभ्यार्थप्रतीतिः । क्रियायोत्तिस्तेषां सातिशयानां प्रतिपत्तिश्च प्रयोजनम् । वैपरीत्याद्, भद्र
गाद्यथा महति समरे शत्रुघ्नत्यमुख इति । अत्र भद्रमुखशब्दस्य
मिति । अत्राशत्रुघ्ने शत्रुघ्नप्रयोअभद्रमुखे प्रयोगात् स्वार्थबाधः।
गात्स्वार्थबाधः । शत्रुघ्नशब्दश्चाअतोऽसौ स्ववाच्यभूतभद्रमुख
शत्रुघ्ने हननक्रियायाः कर्तृत्वावैपरीत्याद् अभद्रमुखत्वं लक्षणया
योगाल्लक्षणया प्रयुक्तः । प्रयोजन वगमयति । प्रयोजनं चात्रापि
च वर्ण्यमानशत्रुघ्नशब्दाभिधेयगुप्तासभ्यार्थप्रतीतिः । क्रियायो
नृपरूपताप्रतिपादनम् । एवं निरगात् कार्यकारणयोगाद, यथा
न्तरार्थनिष्ठशब्दव्यापारोऽभिधा । पृथुरसि गुणैर्मूर्त्या to त्रिलोक
सान्तरार्थनिष्ठस्तु लक्षणा । तेनाविजय्यपि ॥
भिधैव मुख्याथै बाधिता सत्यअत्र शत्रुघ्ने शत्रुघ्नशब्दप्रयोगाद्
चरितार्थत्वादन्यत्र प्रसरतीति मुख्यार्थबाधः । शत्रुघ्नशब्दश्च
तत्पुच्छभूतैव लक्षणा। अशत्रुघ्ने शत्रुहननक्रियाकर्तृत्वयोगाल्लक्षणया प्रयुक्तः । प्रयोजनं च वर्ण्यमानस्य शत्रुघ्नशब्दाभिधेयनपतिरूपताप्रतिपादनम् । एवं निरन्तरार्थविषयः शब्दस्य व्यापारोऽभिधा । सान्तरार्थनिष्ठश्च निबन्धनत्रयसमुद्भवो लक्षणा । तेन अभिधैव मुख्येऽर्थप्रविवृत्सुर्बाधकेन निरुध्यमाना सती अचरितार्थत्वाद अन्यत्र प्रसरतीत्यभिधापुच्छभूतैव लक्षणा।