________________
उल्लास २
सोमेश्वर
माणिक्यचन्द्र
११ (1) उक्तस्वरूपाकासादिवशाद् अन्यो- ११ (1) आकाङ्क्षादिवशादनन्योन्यमन्विताः न्यमन्विताः पदार्थास्तात्पर्यापर
पदार्थास्तात्पर्यान्यनामधेयं वानामधेयं वाक्यार्थमवबोधयन्ति । क्यार्थ प्रतिपादयन्ति ।। १२-१३ (2) यद्येकस्मिन् गोपिण्डे संकेतः १३ (2) यद्येकस्मिन् गोपिण्डे संकेतः क्रि
क्रियते तदान्येषु कर्तुं न यते तदान्येषु कर्तुं न शक्यते । शक्यते।।
१३-१४ (3) न खलु डिशब्दोच्चारे त्थशब्दः। १३-१४ (3) न खलु 'डि'शब्दोच्चारणकाले
त्थशब्दोच्चारे वा डिशब्दः। 'स्थ'शब्दोऽस्ति, [त्थ] शब्दो
अत एव संहृतक्रमं स्वरूपम् । वारणकाले वा 'डि'शब्द इति।
तत् खलु तां तामभिधाशक्तिमअत एव संहृतक्रमं स्वरूपम् ।
भिव्यञ्जयता वक्त्रा यदृच्छयोतत् खलु तां तामभिधाशक्ति
पाधितया संज्ञिनि तस्मिंस्तस्मिमभिव्यञ्जयता वक्त्रायदृच्छया
निवेश्यते । तस्माच्छब्दप्रवृत्तिसंक्षिनि निवेश्यते । तस्माच्छ
निमित्तानां चतुष्ट्वान्मुख्यब्दप्रवृत्तिनिमित्तानां चतुष्वाद
शब्दश्चतुर्विधः। मुख्यः शब्दश्चतुर्विधः।। १४-१५ (4) यदृच्छाशब्देषु शुकसारिका- १५ (4) यदृच्छाशब्देषु शुकसारिकाधुमनुष्याधुदीरितेषु भिन्नेषु सम
दीरितेषु भिन्नेषु डित्थत्वादिकं वेतं डित्थशब्दत्वादिकं सामा
सामान्यमेव यथायोगं संशिष्वन्यमेव यथायोगं संक्षिषु अध्य
ध्यस्तमभिधेयम् । यदि वोपचस्तमभिधेयम् । यदि वा उपच
यापचययोगितया डित्थादौ यापचययोगितया डित्थादौ
संशिनि प्रतिक्षणं भिद्यमानेऽसंझिनि प्रतिकलं भिद्यमाने
प्यभिद्यमानो यन्महिना ध्वभिद्यमानो यन्महिना डित्थो
डित्थडित्थ इत्येवमभिन्नाकारः डित्थ इत्येवमादिरूपत्वेन अभि
स्यात्तथाभूतं डिस्थादिशब्दानाकारः प्रत्ययो जायते । तत्
वसेयवस्तुसमवेतमेव डित्थतथाभूतं डित्थादिशब्दावसेय
त्वादिसामान्यम् । तच्च डित्थावस्तुसमवेतमेव डित्थत्वादि
दिशब्दैरभिधीयत इति गुणसामान्यं, तञ्च डित्थादिशब्दैर
क्रिया यदृच्छाशब्दानामपि भिधीयत इति गुणक्रिया
जातिरेवैकः शब्दार्थ इति । यहच्छाशब्दानामपि जातिशब्दाद् जातिरेवैकः शब्दार्थ
इति भट्टाः। (5) जातेरर्थक्रियायामनुपयोगाद् (5) जातेरर्थक्रियाकारित्वाभावाद्
विफलः संकेतः यदाह 'न हि विफलः संकेतः । व्यक्तेस्त्वर्थ.. जातिर्दाहपाकादौ उपयुज्यते' क्रियाकारित्वेऽप्यानन्त्यव्यभिइति । व्यक्तेस्त्वर्थक्रियाकारि
चाराभ्यां न संकेतः कर्तुं शक्यत वेऽपि भानन्स्यव्यभिचाराभ्यां इति जातिमती व्यक्तिः शब्दार्थ