________________
Appendix A Parallelisms in the Samketas of Someśvara and Māņikyacandra.
N.B.-For the first three Ullāsas of M's. Samketa, the references are to the pages of the edition of Anandāśrama Sanskrit Series, for the remaining seven, the edition of University of Mysore Sanskrit Series No. 60.
उल्लास १ सोमेश्वर
माणिक्यचन्द्र
در
१ (1) कवेरपेक्षया अन्यशब्दनिर्देशः। (2) वक्तीति वाक्शब्दः। उच्यते इति
वागर्थः । उच्यतेऽनयेति वाग
भिधा व्यापारः। (3) यतःसुकविभिरनुबध्यमानाभावा
भचेतना अपि चेतनवचेतना अप्यचेतनवद् विवर्तन्ते ।
२ (4) कविप्रजापतिवाचश्चास्या आधि-
क्ये नियतीत्यादेरुपमेयोत्कर्षहेतोरुक्तावाक्षिप्ते चौपम्ये व्यतिरेकालंकारो व्यङ्ग्यः।
२ (1) कवेरपेक्षया अन्यशब्दनिर्देशात् । ३ (2) वक्तीति वाक्शब्दः। उच्यत इति
वागर्थः । उच्यतेऽनयेति वाग
भिधाव्यापारः। २ (3) यतोऽस्यां चेतना अपि भावाः
कविना निबध्यमाना अचेतनवदु, अचेतना अपि चेतनवत् प्रतिभा
सन्ते। ३ (4) कविब्राह्मब्राह्मीनिर्मिते ब्रह्मनिर्मितेः
सकाशात् स्वरूपप्रयोजनकारणविशेषप्रतिपादकेन नियतीत्यादिविशेषणचतुष्टयेन आधिक्ये नियतीत्यादेरुपमेयोत्कर्षहेतोरुत्या समाक्षिप्ते चोपमानोपमेयभावे व्यतिरे
कालंकारो व्यङ्ग्यः। (5) कविब्राह्मीप्रभावख्यापनेऽतीव प्र.
न्थकृतो रत्यलक्ष्यक्रमस्थायिभा.
बोऽत्र काव्ये व्यङ्ग्यः। (6) दोषपरिहारेण सगुणं सालंकार
काव्यमभिधेयम् । शास्त्रमभिधायकम् । तयोरभिधानाभिधेयल
क्षणः संबन्धः। ४ (7) प्रयोजनं सर्वत्रापि प्रवृत्त्यङ्गम् ।
यतो न प्रेक्षापूर्वकारिणो निष्प्रयोजनाः प्रवर्तन्ते । तदपि दृष्टादृष्ट
त्वाद् द्विधेत्याह-काव्यमिति । (8) अस्येदं वृत्तमस्मात् कर्मण इत्येवं
युक्तियुक्तकर्मफलसंबन्धप्रकटनकारित्वादर्थप्रधानेभ्यः।
(5) कविभारतीप्रभावख्यापने वक्तुर-
तितरां रतिरित्यलक्ष्यक्रमः स्था
यीभावोऽत्र वाक्ये व्यङ्ग्यः।। (6) दोषल्यागेन गुणालंकारसंस्कृतं
काव्यमभिधेयं शास्त्रं चेदमभिधायकं तयोरभिधानाभिधेयलक्षणः
संबन्धोऽर्थादुक्तः। (7) प्रयोजनं च सर्वत्र प्रवृत्त्यङ्गम् ।
यदुक्तम् प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । तदपि दृष्टमदृष्टं
चाह-काव्यमिति । २३ (8) अस्येदं वृत्तममुष्मात् कर्मण इत्येवं
युक्तियुक्तकर्मफलसंबन्धप्रकटनकारिभ्योऽर्थे तात्पर्य विद्यते येषामित्यर्थप्रधानेभ्यः।