________________
काव्यप्रकाशोदाहृतप्राकृतपधानामकारायनुक्रमः
उल्लास: क्रमाङ्कः पद्यम्
मम वल्लभास्ते। ये गालिप्तस्य महिषीदन्नः सदृक्षास्ते किं च मुग्धविचकिलप्रसूनपुजाः॥ भम धम्मिम वीसत्थो (गाथासप्त० श.२ गा. ७५)
१०८ भ्रम धार्मिक विश्रब्धः स शूनकोऽद्य मारितस्तेन । गोदानदीकच्छकुञ्जवासिना
दृप्तसिंहेन ॥ ९ ३७२ महदे सुरसेयं मे (आनन्द
.वर्धनः देवीशतक) २४० मम देहि रसं धर्मे तमोवशाम् आशा गमागमात् हर नः । हरवधु शरणं त्वं चित्तमोहो
ऽपसरतु मे सहसा ॥ ४ ७२ महिलासहस्सभरिए
महिलासहरभरिते तव हृदये सुभग सा अमान्ती। अनुदिनमनन्यकर्मा अङ्गं तन्वपि [तनुकमपि]
तनयति ॥ ६ माए घरोवयरण
मातगृहोपकरणमद्य खलु नास्तीति साधितं त्वया। तगण किं करणीयमेवमेव
न वासरः स्थायी॥ ४ ९८ रयिकेलिहिमणियंसण
(गाथा० श. ५ गा. ५५) रतिकेलिहृतनिवसनकरकिसलयरूद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ रायीसु चंद्दधवलासु रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् । एकच्छत्रमिव करोति भुवनराज्य बिजृम्भमाणः ॥
उल्लासः क्रमाङ्कः पद्यम् १. ४३४ लहिऊण तुज्झ बाहुप्फंसं २७७
लब्ब्या तव बाहुस्पर्श यस्याः स कोऽप्युल्लासः। जयलक्ष्मीस्तव विरहे न
खलूज्वला दुर्बला ननु सा॥ १० ५२९ वाणियम हस्थिदन्ता ३२०
वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावत् लुलितालकमुखी
गृहे परिष्वक्ते स्नुषा ॥ ५ १३३ वाणीरकुडंगुड्डीण सउणि ९१
वानीरकुोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मम्यापृताया वध्वाः सीदन्त्य
ङ्गानि ॥ ४ ८७ वारिज्जन्तो वि पुणो
वार्यमाणोऽपि पुनः संतापकदर्थितेन हृदयेन । स्तनभरवयस्येन विशुद्ध
जातिन चलत्यस्या हारः॥ ५ १३८ विपरीयरए लच्छी
विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला
झटिति स्थगयति ॥ ९२ विहलं खलं तुम सहि
विशङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् । द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥ समलकरणपरवीसाम० २५९ सकलकरणपरविश्रामश्रीवितरणं न सरसकाव्यस्य । दृश्यतेऽथवा निशम्यते सदृशम
शांशमात्रेण । १० ४९५ सह दिनसणिसाहि
(कर्पूरमारी ज.२ को. ९)