________________
70]
काव्यप्रकाशोदाहृतप्राकृतॆपद्यानामंकाराद्यनुक्रमः
उल्लासः क्रमाङ्कः पद्यम् सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति तव सुभग वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीवि
ताशा ॥
१० ५७०
४
उल्लासः क्रमाङ्कः पद्यम् ३ १९ सुब्बइ समागमिस्सदि श्रूयते समागमिष्यति तत्र प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत् सखि सज्जय करणीयम् ॥ सो णत्थि ३३६ स नास्त्यत्र प्रामे य एनां महमहायमानलावण्याम् । तरुrai हृदयलुण्ठाक परिष्वक्कमाणां निवारयति ॥ सो मुद्धसामङ्गो समुग्धश्यामलाङ्गो धम्मिल्लः कलितललितनिजदेहः । तस्याः स्कन्धाद्वलं गृहीत्वा स्मरः
७१
४
८८
७०
11
९० सहि णवनिहुयणसमरम्मि सखि नवनिधुवनसमरेsङ्कपालीसख्या निबिडया । हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम् ॥ सहि विरइऊण माणस सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम् । प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम् ॥ सा वसई तुज्झ सा वसति तव हृदये सैवा
8
७०
६४
सुरतसंगरे जयति ॥ ५२८ हंसाण सरोहि सिरी ३२०
१०
हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः ।
१० ५६१
३३३
क्षिषु सा च वचनेषु । अस्माइशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥
अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥ ७ ३२० हुमि अवहत्थि ( आनन्दवर्धनः
७
१२
१७३
विषमबाणलीला ) भवाम्यहस्तितरेखा निरङ्कु
साहेती सही सुहयं साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते । सद्भावस्नेहकरणीयसदृशकं तावद्विरचितं त्वया ॥
शोऽथ विवेकरहितोऽपि । स्वप्नेऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ॥
२
*
पृष्ठे
३३