________________
681
उल्लासः क्रमाङ्कः पथम्
४
१०
४
३
३
४
७
१०
जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥ ९३ जोह्वाए महुरसेण ज्योत्स्वया मधुरसेन च विती - तारुण्योत्सुकमनाः सा ।
वृद्धापि नवोढेव परवधूरद्दह हरति तव हृदयम् ॥ ४०७ ढुण्डुल्लिन्तु मरिहसि टुटुणायमानो मरिष्यसि
काव्यप्रकाशोदाहृतप्राकृतपद्यानामकाराद्यनुक्रमः
१०३
३१६
५१६
मालतीकुसुमसरक्षं भ्रमर भ्रमन् न प्राप्स्यसि ॥
८९ णवपुण्णिमामियंकस्य नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् का सौभाग्यसमा प्रदोषरजनीव तवाद्य ॥
१८ णोलेइ अणुलमणा नुदत्यनार्द्रमनाः श्वश्रूर्मा गृहभरे सकले । क्षणमात्रं यदि संध्यायां भवति
न वा भवति विश्रामः ॥
१६ तहआ मह गंडस्थल ०
कण्टककलितानि केतकीवनानि ।
तदा मम गण्डस्थलनिमग्नां दृष्टं नानैषिरन्यत्र ।
२६१
७२
इदानीं सैवाहं तौ च कपोलौ
न सा दृष्टिः ॥
ताण गुणग्गहणाणं
तेषां गुणग्रहणानां तासामुत्क - ण्ठानां तस्य प्रेम्णः । तासां भणितीनां सुन्दर ईदृशं
तं ताण सिरिसहोअर
( आनन्दव० विषमबाणलीला )
७१
३३
३२
७५
जातमवसानम् ॥ ताला जायन्ति गुणा (आनन्दवर्धनः पञ्चबाणलीला ) १७२ तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥
३१४
उल्लासः क्रमाङ्कः पद्यम्
४ ८४
१०
७
४
तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां
निवेशितं कुसुमबाणेन ॥.
७
तुह वलहस्स गोसम्मि
तव वल्लभस्य प्रभाते आसीदधरो
म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥
५६५ धवलोऽसि जइ वि
( गाथास० श. ७
गा. ६५) धवलोsसि यद्यपि सुन्दर
तथापि त्वया मम रक्षितं
हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रोऽसि ॥
३२८ निहुअरमणम्मि निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये | सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ॥
५९ पंथिक्ष ण इत्थ पथिक नात्र स्तरमस्ति मनाक् प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदा वस ॥
४ ९१ पविसंती घरवारं
प्रविशन्ती गृहद्वारं चिवलितवदना विलोक्य
पन्थानम् ।
स्कन्धे गृहीत्वा घटं
हा हा नष्ट इति रोदिषि सखि किमिति ॥
३१० फुलकर कमलकूर समं
पुष्पोत्करं कलमभक्तनिभं वहन्ति ये सिन्धुवारविटपा
ਬੜੇ
६९
३३४
१७७
६०
७१
१७०