________________
काव्य
तप्राकृतपधानामकारीधनुक्रम:
४
उल्लास: क्रमाङ्कः पद्यम् १. ४५७ किवणाण धणं णायाणं २०७
कृपणानां धनं नागानां फणमणिः केसराः सिंहानाम् । कुलबालिकानां स्तनाः कुतः
स्पृश्यन्तेऽमृतानाम् ॥ ४ ६६ केसेसु बलामोडिअ ६३
केशेषु बलात्कारेण तेन च समरे जयश्रीगृहीता। यथा कन्दराभिर्विधुरास्तस्य
दृढं कण्ठे संस्थापिताः॥ ४ ७५ खलववहारा दीसन्ति ६७
खलव्यवहारा दृश्यन्ते दारुणा यद्यपि तथापि धीराणाम् । हृदयवयस्यबहुमता न खलु
व्यवसाया विमुन्ति ॥ ४ ६७ गाढालिंगणरहसुजमम्मि ६३
गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विन्या मानः पीडनभीत
इव हृदयात् ॥ ४ १०२ गामारुहम्हि गामे
ग्रामरुहामि ग्रामे वसामि नगरस्थितिं न जानामि । नागरिकाणां पतीन् हरामि या भवामि सा भवामि॥ गुरुमणपरवस पिन गुरुजनपरवशप्रिय किं भणामि तव मन्दभागिनी महकम् । अद्य प्रवासं व्रजसि व्रज स्वय
मेव श्रोष्यसि करणीयम् ॥ ८ ३४४ चित्ते चहदि णखुट्टदि
(कर्पूरमञ्जरी ज.२ श्लो. ४) चित्ते विघटते न त्रुटयति । सा गुणेषु शय्यासु लुठति विसर्पति दिङ्मुखेषु । पचने वर्तते प्रवर्तते काव्यबन्धे ध्यानेन त्रुव्यति चिरं तरुणी प्रगल्भा ॥
उल्लासः क्रमाङ्कः पद्यम्
पृष्ठे ११२ छणपाहुणिमा देवर
क्षणप्राधुणिका देवर जायया सुभग किमपि ते भणिता। रोदिति गृहपश्चाद्भागवलभी
गृहेऽनुनीयतां वराकी ॥ १. ४२२ जस्स रणन्तेउरए करे २७०
यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम्। रससंमुख्यपि सहसा पराङ्मुखी
भवति रिपुसेना॥ १. ५३४ जस्से अ वणो तस्से अ ३२३
यस्यैव व्रणस्तस्यैव वेदना भणति तजनोऽलीकम् । दन्तक्षतं कपोले वध्वाः
वेदना सपत्नीनाम् ॥ १. ५७४ जह गंभिरो जह रअणा० ३३९
यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः। तथा कि विधिना एष सरसपानीयो जलनिधिर्न कृतः॥ ज परिहरिउं तीरइ (आनन्दवर्धनः पञ्चबाणलीला) यत् परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन । अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः॥ जा थेरं व हसन्ती या स्थविरमिव हसन्ती कवि. वदनाम्बुरुहबद्धविनिवेशा। दर्शयति भुवनमण्डलमन्यदिव
जयती सा वाणी ।। ४ ६९ जे लङ्कागिरि मेहलाहि ६३
(कर्पूरमञ्जरी ज. १ श्लो. २०) ये लङ्कागिरिमेखलासु स्खलिताः संभोगखिोरगीस्फारोत्फुल्लफणावलीकवदने प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणो
७५