________________
काव्यप्रकाशोदाहृतप्राकृतपद्यानां संस्कृतच्छायासहितानामकाराद्यनुक्रमः ।
पृष्ठे
३
उल्लासः क्रमाङ्कः पद्यम् १३ अयि पिहुलं जलकुंभं अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् ।
पृष्ठे
उल्लासः क्रमाङ्कः पद्यम्
३१
१० ४७१
४५०
श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥ अण्णं लडहत्तणणयं २८४ अन्य सौकुमार्यम् अन्यैव च कापि वर्तनच्छाया । श्यामा सामान्यप्रजापतेः रेखैव
१०
५५५
च न भवति ॥ १३७ ( भत्ता इत्थ णिमज्जइ २३ ) श्वश्रूत्र निमज्जति अत्राहं दिवस के प्रलोकय । मा पथिक रात्र्यन्ध शय्या
१०५ ३४
२
६१
1
यामावयोर्निमङ्क्षयसि ॥ ६१ अलससिरोमणि धूत्ताणं अलसशिरोमणिधूर्तीनामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेन नताङ्गी प्रफुल्लविलोचना जाता ॥ उअ णिञ्चलनिफन्दा -
१०
५५२
२
८
( गाथासप्त० श० १
१२
गा. ४ ) पश्य निश्चल निष्पन्दा बिसिनीपत्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥
५
३
३१
१४ उण्णिहं दोब्बलं निद्रयं दौर्बल्यं चिन्ता
लसत्वं सनिःश्वसितम् । मम मन्दभागिन्याः कृते
१० ५३०
सखि त्वामपि अहह परिभवति ॥ ७१ उल्लोल्लकरभरमण ०
६४
आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम् । रक्त
१०
५
३
VII
४
४
'शुकं प्रसादः कोपेन पुनरिमे
कान् ॥ ए एहि किंपि की वि ए एहि किमपि कस्या अपि कृते निष्कृप भणामि । अलमथ वा
अविचारितकार्यारम्भकारिणी त्रियतां न भणिष्यामि ॥
एहि दाव सुन्दर ३३१ अयि एहि तावत् सुन्दरि कर्ण
दत्त्वा शृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥ ११ एद्दहमेत्तत्थणिया एतावन्मात्रस्त निका
एतावन्मात्राभ्याम
क्षिपत्राभ्याम् । एतावन्मात्रावस्था
एतावन्मात्रैर्दिवसैः ॥
करजुभगहिन जसोभा
करयुगगृहीतयशोदास्तनमुखनिवेशिताधरपुटस्य ।
संस्मृतपाञ्चजन्यस्य नमत
कृष्णस्य रोमाञ्चम् ।
वामे सहस्वेदानीम् ॥
२९५
१३६ कस्स व न होइ रोसो कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् । सभ्रमरपद्माघ्रायणि वारित
काविसमा देव्वगई का विषमा दैवगतिः किं लब्धव्यं यद् जनो
गुणग्राही । किं सौख्यं सुकलत्रं किं
दुःख यत् खलो लोकः ॥
२८
३२९
१०३
३२१