________________
36]
२०
पृ.
१९ १
२१
३०
३०
३१
पं.
३३
प्रतीक
उभयरूपा note यत्र स्वमर्थ सर्वथा त्यजन् शब्दान्यलक्षयति तत्र लक्षणेन लक्षणा यत्र स्वार्थमपि वदन् अन्यमुपादत्ते सोपादानलक्षणा यथा कुंताः प्रविशन्ति । तत्त्व note एकत्व
४
९ सारोपा note यथा गौर्वाहीकः
२
साध्यवसाना note गौरेवार्य
४ गुणौ note गुणा जात्यादयस्तैनिर्वृत्तौ गुणौ
अत्र हि note स्वार्थं गोत्वं तत्सहचारिणो जाड्यादयस्त एवैकार्थ
१
२
८
काव्यप्रकाशस्य A संशित- ताडपत्रादर्शस्य टिप्पणानि
प्रतीक
चतुर्थ उल्लासः
यस्तत्र note उत्तरत्र ध्वना
वित्यनुवादात्स ध्वनिरिति योज्यं 'मूल' note लक्षणामूलं च तद्भूढव्यं (?)यं च तस्य प्रासत्यविवक्षितं
४
समवायात्
परार्थ note वाहीक
लक्ष्य
लक्ष्यमाणगुणैः note माणाश्च ते गुणाश्च लक्ष्यमाणस्य गुणा इति वा तत्राद्येन समासेनायौ द्वौ पक्षौ गृह्येते गुणलक्षणाप्रधानत्वात् द्वितीयेन तु तृतीयपक्षोsवच्छिद्यते तल्लक्षणाप्रधानत्वात् ।
८ वृत्तेः note शब्दव्यापारस्य लक्षणा note पूर्वोपात्तोपादान
१०
लक्षणा
३ अर्थान्तर note अर्थान्तरं प्रतिपाद्यार्थलक्षणं प्रतिपादयन्नेव सन् तत्र note शब्दस्य व्यंजकत्वे
तृतीय उल्लासः
४
२ अर्थ प्रोक्ताः note व्यंजकतया अर्थव्यंजकता note अर्थाः कथं व्यंजका भवन्तीति
११ अइपिहुलं note अयि पिहुलमित्यादीन्युदाहरणानि वाच्यमथमपेक्ष्य दृष्टानि (?)
१३ गम्यते note तटस्थेन
१२
गुरु note कालविशेषाद्यथा
पृ.
३७
३८
३९
४२
४४
४५
पं.
ง
३
" वचना note न वचनमात्रं ब्रवी म्यपि त्वाप्ततयोपदेशं ते यच्छामीति समग्रोपि ध्वनिरेव उपदेशरूपतया परिणमतीति अत्र वच्मीत्यनेन नोपदेशदानं लक्ष्यमस्य त्वाप्तत्वं व्यंग्यं ।
२ बहु यत्र note उपकृते
३
१
[ उ. २-४ .
9
'मास्स्व note अत्र म्रियस्वेति ध्वन्यते
२
३
प्रधानतया note इंगितया १ बलाद् note विभावादिकारणरूपाः काव्यबलादनुसंधेयाः । अनुभावास्तु भुजाक्षेपकटाक्षादयः कार्यरूपाः शिक्षातोनुप [1] देया: । ] ( न ह्यशिक्षितो नटः एताननुसंधातुं समर्थः । व्यभिचारिणस्तु सहकारिरूपाः कृत्रिमनिजानुभावार्जन बलादनुसंध ( । तव्याः ॥ ) २ रपि note न हि नाव्यसमये सीतादयो मुख्याः सन्ति ।
७
भावशान्ति note अत्र कार्यतया स्थित इति संबंधः ।
रसाद्यलं note रसवदाद्यलंकाराद्
५
तत्रा note वस्तुनः
६ चर्व्यमाणो note स्वाद्य एव केवलं विदग्धसभ्यानां चाभिघातो note विभावादयो न ममैव नापि परेषामेव किंतूभयसाधारणाः । ततश्च न ताटस्थ्येन नात्मगतत्वेनेति सिद्धं भवति ।
१ अनुमाने note विषये
नियत° note यः शृणोति पश्यति स नियतः ।